________________
॥
सं० तरंग
वईकहा ॥८२॥
उउवण्णणं उववणे य समणदंस
लग्गा ।।९३।। मजणजेमणभूसणसयणासण तह सरीरभोगेहिं । हि अयसुहेहि रमंता नाडयं पच्छा य पेच्छंता॥९४॥ आबद्धमल्लदामा चुण्णसुगंधेहिं परिमलसमेया। एगंतरइ(प)सत्ता सुहमच्छामो निरुव्विग्गा ॥९५॥ एव सुहेणं गओ णे इच्छियविसयसुहसागरगयाणं ! सरओ गुणसंपुण्णो निम्मलगहचंदनक्खत्तो ॥ ९६॥ पत्तो य सीयविदुयवियंमियायामदीहराईओ। तुरियपहाइयमूरे सिसिरो बहुवायसंवाओ ॥ ९७ ॥ चंदो चंदणपंको मणिमोत्तियहारवलयवलयक्खोमं दुउल्लचीणंसुयं च दोहग्गय(ब) मुंचेति ॥९८॥ सोयमइथिउणो उउगुणविवरीयविमयसोक्खेहिं । हिमगुणवलकिंतो हेमंतो कंतमहियाणं ॥ ९९ ॥ सहयारपुप्फे मासो सीयविणासो सुहवासो। कामस्स कम्ममासो वसंतमासो अणुपत्तो॥१३००॥ निहिया अजुज्झमाणा चेट्ठातुरियवअणवरझंता। | एत्ता बहूहि य तहा चरत्तं अंदोलया परिणि ! ॥१|जत्थ य पियवल्लाणा दीणाणुग्गहरओ जणो सब्यो । अंदोलएसु तुट्ठो बढेसु अणावराहेसु अच्छेरया ॥ २ ॥ पव्वणच्छण केयमयवणमायणवाणको सग्यो। रमिमो अणण्णसरिसे देवा विय व नंदणवर्णमि | ॥३॥ तरुलयविलया पुप्फच्छियं ऊणं पव्वयं उबवणाणं । पव्वअइमुत्तयाणं चंदपराहुयमसमरं ॥ ४(१) ।। पवं संदरिसंतो के नो लडह चडुयारओ मज्झं । अण्णोण्णे य सुगंधे कुसुमे केसेसु मे कुणब्भएत्ते ॥५(१)। सुण्णे य बहु ते तत्थ अवत्थंतरे दुमगणाणं । पेच्छंता पीइकरे मुदियमणा दोवि वियरंता ॥६।। पेक्खामो य वि तो समणं तत्थ समणं सिलोवविट्ठ । हेट्ठामुहो पवित्तं निस्सोयमसोयरुक्खस्स ॥७॥ केसकलावो कुसुमाणि भासिउ पाउयाणि अंगाणि । तिलखविसेसकमुहचुण्णओ य मे पुछि ओ तत्थ ।।८॥ एवं पिएण वि कयं विसज्जिया पाउया य कुसुमा य । 'उजलवेसेण गुरू अभिगंतुं न वुत्तं' ति ॥९॥ तो विणयनमियकाया
१ अ० पराहयमभ० । २ अ० समतिण ।
॥ ८२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org