SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Jain Education Interna अस्माकं तु सूत्राण्येव प्रमाणानि तेषु तु न निरूपितानि संस्कारादीनि कर्माणि भाष्यचूर्णिप्रभृतीनि व्याख्यानपुस्तकानि तु न | प्रमाणानि पामरप्रकृतिकृतत्वादिति वादिनो दर्दुरानन्दानन्ददायिनः स्थानकवासिनोऽपि पामरा एव । निरूपितानामेव प्रवाहागतानां संस्कारादिकर्मणां सम्मततया विशिष्य पिष्टपेषस्यानावश्यकतयाऽऽगमानां पदार्थनिरूपणस्यैवं प्रधानविषयतया च प्रतिपद्यानुक्तत्वेऽपि जन्मतः प्रभृति बोधचतुष्टयसंपदामपि यावतामेव तीर्थकृतां चरितप्रस्तावप्रसङ्गे विद्वद्भिः पितृभिराचरितानां तेषां स्वयंकृतानां दानादीनां सूत्रेष्वेव च चर्चितत्वात् सूत्रसूत्रितरहस्यस्य सर्वसाधारणावेद्यस्य प्रकाशकतया सूत्रानुगतानां भाष्यादिमहानिबन्धानां प्रामाण्ये विदुषामाह - तानां वैमत्याभावात्, सूत्रतत्कर्त्तृतद्वत्तमहत्त्वबोधैकहेतवो भाष्यादयो ग्रन्था येषां न प्रमाणानि कतिपयदोहा चौपाईचण्डोच्चारणचतुराणां निशाव्यासानां तेषां सूत्राणामेव प्रामाण्यं कथमवगतमित्यत्रैवोपपत्तेरसद्भावात् । विद्वद्दर्शनीयस्यास्याचारदिनकरस्याविष्कर्त्ता शुभनामधेयः श्रीवर्धमानसूरिः । अयं च खरतरगच्छादिमाचार्यस्य दादाजीतिपरमाद| रास्पदापराभिधेयेन प्रसिद्धस्य देवनिर्विशेषपूजाभाजनस्य चैत्यवासिशिथिलाचारोपकेशगच्छमुनीनां राज्ञो दुर्लभस्य सभायां पराभवकर्त्तुः सूरिवर्यस्य श्रीजिनेश्वरसूरेर्गुरुवर्य: । श्रीजिनेश्वरसूरिशास्त्रार्थसमयस्तु खाष्टखेन्दु १०८० मितो वैक्रमाब्दो महाजनवंशमुक्तावलीतः प्रतीयते । श्रीवर्धमानसूरेरस्तित्वं शास्त्रार्थसमय आसीद्वा नासीदित्यत्र यद्यपि प्रमाणं नोपलभ्यते तथापि विदुषो गुरोरपि विनेयस्यापि श्रीजि - नेश्वरसूरेरेव प्रसिद्धिवैशिष्ट्याच्छक्यमुन्नेतुं नासीत्तदानीमस्तित्वं श्रीवर्धमानसूरेः । अनेनैव त्रयोदशराजमान्येन मुनिना प्रतिबोधितैः पौरवालगोत्रीयैः कारितमपर पर्वतमिवार्बुदपर्वते लोकोत्तरं मन्दिरमद्यापि शिल्पसंश्रयतोऽद्वितीयमेव वर्त्तते । सूरेरप्रतिममागमज्ञत्वं पाण्डित्यं For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy