SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ आचार विभागः१ प्र. अरु. दिनकरः MARRIAGEAN ऋतुस्थितिश्च सव्याख्या १५ मरणस्य विधिः पुनः १६। द्वाराणि षोडशैतानि यत्याचार प्रदर्शयेत् ॥७॥ प्रतिष्ठा बिम्बचैत्यादः१ शान्तिकं २ पौष्टिकं ३ बलिः४। प्रायश्चित्तविधि ५ श्चैवावश्यकस्य विधिस्तथा ६॥८॥ तपोविधिस्त्रिविधोऽपि ७ पदारोपणमेव ८ च । गृहिसाध्वोः समानानि द्वाराण्यष्ट प्रकीर्तयेत् ॥९॥ चत्वारिंशत्प्रक्रमाश्च तावन्त उदया इह । शास्त्र आचारसूर्याख्ये प्रदर्यन्ते क्रमादतः॥१०॥ गर्भाधानोदये चाद्ये १ तत्कर्माचरणं परम् । शान्तिदेव्याः परो मनो वेदस्थापनमेव च ॥ ११ ॥ द्वितीये २ऽप्युदये व्याख्या कृता पुंसवनस्य च । जातकर्म तृतीये ३ च मूलादिषु सूचितम् ॥१२॥ चतुर्थे ४ऽर्कचन्द्रदृष्टिः पञ्चमे ५ क्षीरभोजनम् । षष्ठे ६ षष्ठी जागरणं मातॄणां पूजनं तथा ॥१३॥ सप्तमे ७ शुचिकर्मैव नामकर्म तथाष्टमे ८ । ग्रहलनादिपूजा च मण्डलीपूजने विधिः ॥ १४ ॥ नवमे ९ऽन्नप्राशनं च दशमे १० कर्णवेधनम् । एकादशे ११ मुण्डनं च द्वादशे १२ चोपनीतता ॥१५॥ जिनोपवीतव्याख्यानं तद्विधिव्रतबन्धनम् । व्रतादेशस्तद्विसों गोदानं व्रतधारणम् ॥१६॥ चतुर्णामपि वर्णानां संस्कारे व्रतशिक्षणम् । शूद्रस्य चोत्तरीयादि बटूकरणमेव च ॥१७॥ त्रयोदशे १३ पाठविधिश्चतुर्दशमै १४ एव च । विवाहोऽष्टप्रकारश्च प्राजापत्यस्य विस्तरः ॥१८॥ तैलस्नानादिकविधिर्वेदिस्थापनजो विधिः । पूजा कुलकराणां च तथाऽग्निस्थापनं पुनः ॥१९॥ मागमो मात्रापूर्तिकृते कृत ऐच्छिकः । POSSUICHARGAILUA Jain Education Intern DI For Private & Personal Use Only (Alvww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy