________________
विभागः१ योगोद्वह नविधिः
आचार
४ाषेण तत्रापि चैत्र शुक्लपञ्चम्या आरभ्य वैशाखकृष्णप्रतिपदं यावत् आश्विनशुक्लपञ्चमीमारभ्य कार्तिककृष्णदिनकरः प्रतिपदं यावत् द्वादश द्वादश दिनानि सर्वत्र कुलदेवतापूजार्थ कृतप्राणिवधेन महानखाध्यायकालः । तत्र
कालग्रहणागमपाठो न युज्यते । ततः श्रावणभाद्रपदाश्विनार्द्ध एव पश्चादुपासनीयमपि कालग्रहणादि श्राद्धपक्षाद्यमावास्यान्तरे एव पूर्णीक्रियते । ततः पश्चादपि भवतु । अन्योऽप्यस्वाध्यायकालः कथ्यते-आादिखात्यन्तनक्षत्रदशगते रवौ विद्युद्गर्जितवृष्टिभिर्नास्वाध्यायकाल ऋतुखभावात् । तत्राप्युल्कापाते प्रहरमस्वाध्यायः गर्जिते द्विप्रहरमखाध्यायः शेषकालेषु गर्जितविद्युदादिभिः सर्वदैवाखाध्यायः । तथा सूर्येन्दुग्रहणे अहोरात्रमस्वाध्यायः । तथा योगोद्वहनक्षेत्राच्चतुर्दिक्षु षष्टिहस्ताद्यावत् एभिः प्रकारैरियत्कालमस्वाध्यायः स उच्यते-पञ्चेन्द्रियजीवमरणादिभङ्गात् प्रहरत्रयमखाध्यायः । अथवा अखाध्यायकारिणी मक्षिकामात्रेऽपि जीवाङ्गे सर्वस्मिन्नपि पतिते सर्वमहोरात्रमखाध्यायः अन्यस्मिन् सूर्योद्गमे पूर्वाहोरात्रे व्यतीते स्वाध्याययोग्यः कालो भवति 'अहोरत्तित्ति' इत्यागमवचनात् । समीपगृहे षष्टिहस्तान्तः प्रसूतायां स्त्रियां सप्ताष्टदिना न्यस्वाध्यायः "अट्टदिणा ते उसत्तसुक्कहिए" इत्यागमवचनात् । एवमखाध्यायकालं परित्यज्यान्यन काल ग्रहणागमपाठवाध्यायप्रस्थापनादि कर्त्तव्यं । तथा च पञ्चकल्यागमे अङ्ग श्रुतस्कन्धानामुद्देशः शुक्लपक्ष एव विधीयते । तृतीयापञ्चमीदशम्येकादशीत्रयोदशीतिथिष्विति आचारणाग्रन्थेषु पुनश्चन्द्रबलादि यथोक्ततिथिवारनक्षत्रेषु । इति खाध्यायास्वाध्यायकालपरिज्ञानं । तथा च योगवाही योगारम्भे कृतलोचः धौतोप
4444444444
For Private & Personal Use Only
Jan Education Inter
iwww.jainelibrary.org