SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ +4 आचारदिनकरः 4 विभागः१ योगोद्वहनविधिः ॥८५॥ - CARRIALRAMMASAK कुर्यात् । इति रजोहरणीसङ्घन्टविधिः॥ ततो झोलिकां सङ्घयेत्-झोलिकायाश्चतुरः कोणकान् संमील्य हस्तद्वयगर्भे विधाय रजोहरणोपरि दक्षिणाभिपातेन विन्यसेत् निर्वामाभिपातेन एवं त्रिः कुर्यात् । ततो ग्रन्थी दत्वा वामे बाहौ निक्षिपेत् । इति झोलिकासङ्घनं ॥ काष्ठपात्रनालिकेरपात्रअलाबुपात्रमृत्पात्रकटाहकपिधानसङ्घनं प्रतिलेखनारूपमेव दिनचर्याधिकाराद् ज्ञेयं । पात्रादीनां धारणविधिरुच्यते-सहितझोलिकान्तर्यावन्ति पात्राणि संघट्टितानि क्षिप्यन्ते तावन्ति सङ्घहितान्येव भवन्ति । तत्र नालिकेरालावुपात्रे सव्य पादद्वयगर्भ स्थापयेत् । ततो दवरके ग्रन्थि दत्त्वा त्रिस्त्रिः रजोहरणोपरि हस्तद्वयन परिवर्त्तयेत् । इति दोरकसङ्घट्टनं ॥ तहोरकं नालिकेरालावुपात्रे न्यसेत् । तेन दोरकेण धृतं नालिकेरालावुपात्रं हस्तपादाभ्यां मुक्तमप्यसहितं न भवति तदुपरि सङ्घदृस्थापितं कटाहकमप्यसङ्घहितं न भवति । पिधानमपि तथैव धृतदवरकालावुनालिकेरपात्रोपरिस्थापितं संघट्टितं काष्ठपात्रं करपादाभ्यां मुक्तमप्यसंघट्टितं न भवति तेन दोरकेण वृत्तं हस्तपादमुक्तं पात्राद्यपि असंघहितं भवति संघटितदोरकधृतं हस्तपादमुक्तमप्यसंघहितं न भवति तथा संघहितं स्यात् इत्यपि पाठः। तदुपरि यदि तृतीयं पात्रं ध्रियते तत्सहितमप्यसहितं भवति तस्मात्तन्न धार्य । यदि हस्तपादधृते पात्रे दोरकं कराद मुच्यते तदा दोरकमसहितं न भवति । तथा सङ्घहितमपि काष्ठपात्रं अङ्गुष्ठमध्येकृत्याङ्गुलीवहिर्विधाय गृह्णीयात् । अन्यथा गृहीतमसहितं स्यात् । नालिकेरालावुपात्रं सङ्घटितमङ्गुलिमध्येकृत्याङ्गुष्ठं बहिर्विधाय गृह्णीयात् अन्यथा गृहीतमसङ्घहितं स्यात् । सङ्घटितझोलिकान्तर्ग %*%A4-04- % ॥६५॥ % *% Jain Education Inter For Private & Personal Use Only T w w.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy