________________
आचारदिनकरः
"वासना गुरुसामग्री विभवो देहपाटवम् । सङ्घश्चतुर्विधो हर्षो वतारोपे गवेष्यते ॥१॥ वरकुसुमगंधअस्कयफलजलनेवजधूवदीवहिं । अट्ठविहकम्ममहणी जिणपूआ अट्टहा होई ॥२॥” इत्याचार्यश्रीवर्द्धमानसूरिकते आचारदिनकरे गृहिधर्मपूर्वायने व्रतारोपसंस्कारकीर्तनो नाम पञ्चदश उदयः॥१५॥
विभागः१ |अंत्यसं.
षोडश उदयः।
अथान्त्यसंस्कारविधिः। ___ "श्राद्धो यथावद्वत्तेन पालयित्वा निजं भवम् । कालधर्मे च संप्राप्ते कुर्यादाराधनां परम् ॥१॥” तस्य चायविधिः-"जिनकल्याणकस्थाने निर्जीवे स्थण्डिले शुचौ । अरण्ये वा स्वगृहे वा कार्य आनशनो विधि: ॥१॥" तत्र शुभे स्थाने ग्लानस्य पर्यन्ताराधना विधेया। तथा अवश्यं भाविनि मरणे आसन्ने तिथिवारक्षचन्द्रबलादि न विलोकयेत् । तत्र संघमीलनं गुरुग्लानस्य यथा सम्यक्त्वारोपणे तथैव नंदि कुर्यात् । नवरं संलेहणाआराहणाभिलापेन सर्व नन्दिदेववन्दनकायोत्सर्गादिविधिः स एव नवरं वैयावृत्त्यकारकायोत्सर्गानन्तरं आराधना, देवताराधनार्थ "करेमि काउस्सगं अन्नत्थउससिएणं. जाव अप्पाणं बोसिरामि” कायोत्सर्गः चतुविशतिस्तवचतुष्टयचिन्तनं पारयित्वा आराधनास्तुतिकथनं । सा यथा-“यस्याः
Jain Education Intern
For Private & Personal use only
A
w.jainelibrary.org