SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ ४४ ॥ Jain Education Interna विभ्रती या विभत्ति । विकचकमलमुचैः सास्त्वचिन्त्यप्रभावा सकलसुखविधात्री प्राणभाजां श्रुताङ्गी ॥ १ ॥ पुनरपि क्षेत्र देवताराधनार्थे, “करेमि काउसग्गं० जाव अप्पाणं वोसिरामि ।" कायोत्सर्ग एकवेलं च परमेष्टिमन्त्रचिन्तनं । ततो "नमो अरिहंताणं० नमोऽर्हत्सिद्धाचार्यो० ।" "यस्याः क्षेत्रं समाश्रित्य साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं भूयान्नः सुखदायिनी ॥ १ ॥ " पुनरपि भुवनदेवताराधनार्थ, "करेमि काउसग्गं अन्नत्थ उससे एणं० जाव अप्पाणं वोसिरामि ।" कायोत्सर्ग एकवेलं परमेष्टिमन्त्र चिन्तनं पारयित्वा "नमो अरिहंताणं० नमोऽर्हत्सिद्धा० "ज्ञानादिगुणयुतानां नित्यं स्वाध्यायसंयमरतानाम् । विदधातु भुवन| देवी शिवं सदा सर्वसाधूनाम् ||१||” शासनदेवताराधनार्थ, "करेमि काउसग्गं अन्नत्थ उससेणं० जाव अप्पाणं वोसिरामि ।" कायोत्सर्ग एकवेलं परमेष्टिमन्त्रचिन्तनं । अर्हन्नमस्कारेण पारयित्वा 'नमोऽर्हत्सिद्धा० "या पाति शासन जैनं सद्यः प्रत्यूहनाशिनी । साभिप्रेतसमृद्ध्यर्थं भूयाच्छासनदेवता ॥ १ ॥” समस्तवैयावृयकराराधनार्थ, "करेमि काउसरगं अन्नत्थ उससेणं० जाव अप्पाणं वोसिरामि ।" कायोत्सर्ग एकवेलं परमेष्टिमन्त्र चिन्तनं पारथित्वा नमोऽर्हत्सिद्धा० “ये ते जिनवचनरता वैयावृत्त्योद्यताश्च ये नित्यम् । ते सर्वे शान्तिकरा भवन्तु सर्वाणुयक्षाद्याः ||१||" 'नमो अरिहंताणं' उपविश्य 'सनमुत्थुणं०' 'जावंति चेहयाई०' अईणादिस्तोत्रपठनं । यथा - "अरिहाणं नमो पूअं अरहंताणं रहस्सरहियाणं । पयओ परमिट्ठीणं अरहंताणं धुअरयाणं ||१|| निद्दढ अट्टकस्मिंघणाणं वरनाणदंसणधराणं । मुत्ताणं नमो सिद्धाणं परमपरिभिट्टिभूयाणं ॥२॥ For Private & Personal Use Only विभागः १ व्रतारोप. ॥ ४४ ॥ www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy