________________
णमोत्थु णं समणस्स भगवओ महावीरस्स.
श्री वीर-शासन.
VIR-SHASAN. वैशाख १९७८. वीरसंवत् २४४८. .
पुस्तक २।
।अंक ७. .
दानाष्टकम् .
दानेनाशु वशीभवन्ति मनुजा दानेन वैराण्यपि नाशं यान्ति विकाशमेति सुयशो दानेन लोकेऽङ्गिनाम् । दानेनोज्ज्वलतां प्रयाति हि मनोऽयो दानतो नश्यति दानं कापि निरर्थकं न तदिदं भव्या मुदा दीयताम् ॥ १॥ दानं दुर्गतिपातरोधनकरं दानं सुखोत्पादनं. दानं दुःखविनाशनं नरमुरश्रीदायकं प्राणिनाम् । दानं पुण्यविवर्द्धकं शिवपुरमस्थानपाथेयक श्रेयः श्रीततिकारणं ददतः भो दानं मुपाने जनाः ॥ २॥ चारित्रं प्रकटीकरोति विनयं सूते तपः पुष्यति ज्ञानं सचिनुते विवेकमतुलं पुष्णाति दत्ते सुखम् । लक्ष्मी वर्द्धयते वृषं च जनयत्येनो दलत्यअसा दानं स्वर्गसुख ददाति भविनां निर्वाणलक्ष्मीमपि ॥३॥ व्याधिस्तं विधुरीकरोति न नरं दुन्वन्ति तं नापदो दौर्गत्यं श्रयते न तं भजति नो दन्य दरो नेक्षते । तं नवापयशः कलङ्कयति तं दारिद्रयमभ्येति नो यो दानं गुणरत्नराशिजलधिदत्ते नरः सादरम् ॥४॥ कान्ता रूपवती मनोऽनुगमनाः पुत्रा गरीयो धनं नीरोगं च वपु गिरश्च मधुरा माचं च भूमीतः।