SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ जैन साहित्य संशोधक ८ मातर्वसुंधरि कुतूहलिनो ममैतदापृच्छतः कथय सत्यमपास्य साव्यं । त्यागी गुणी प्रियतमः सुभगोऽभिमानी किं वास्ति नास्ति सडशो भरतार्यतुल्यः॥ ९ एको दिव्यकथाविचारचतुरः श्रोता बुधोऽन्यः प्रिय एकः काव्यपदार्थसंगतमतिश्चान्यः परार्थोद्यतः। एकः सत्कविरन्य एक महतामाधारभूतो बुधा द्वावेतौ सखि पुष्पदन्त-भरतौ भद्रे भुवो भूषणौ ॥ . १. जेगं हम्मं रम्मं दीवओ चंदविवं धरती पलको दो वि हत्या सुवरवं। पिया णिहा णिशं कव्वकीलाविणोनो अदीणतं वित्तं इसरो पुष्फयंतो। ११ सूर्यात्तेज गभीरिमा जलनिधेः स्थैर्य सुरातर्विधोः सौम्यत्वं कुसुमायुधातु सुभगं त्यागं बलेः संभ्रमात् । एकीकृत्य विनिर्मितोऽतिचतुरो धात्रा सखे सांप्रतं भरतार्यों गुणवान् सुलब्धयशसः खण्डः कवेल्लमः ॥ १४ केलासुब्भासिकंदा धवलदिसिगोगण्णदंतांकुरोहा, सेसाही बद्धमूला जलहिजलसमुन्भूयडिंडीरवत्ता । बंभंडे वित्थरंती अमयरसमय चंदविबं फलंती, फुलंती तारोहं जयह णवलया तुज्झ भरहेसकित्ती ॥ १५ त्यागो यस्य करोति याचकमनस्तृष्णांकुरोच्छेदनं, कीर्तिर्यस्य मनीषिणां वितनुते रोमांचचा वपुः । सौजन्यं सुजनेषु यस्य कुरुते प्रेमांतरां निर्वृति, श्लाघ्योऽसौ भरतः प्रभुत भवेत्काभिरिंगरं सूक्तिमिः ॥ १६ प्रतिगृहमटति यथेष्टं वदिजनैः स्वैरसंगमावसति । ___ भरतस्य वल्लभाऽसौ कीर्तिस्तदपीह चित्रतरं ॥ १७ बैलिभंगकंपिततनु भरतयशः सकलपाण्डुरितकेशम् । अत्यंतवृद्धिगतमपि भुवनं बंभ्रमति तश्चित्रम् ॥ १८ शशधरबिम्बात्कान्तिस्तेजस्तपनागभीरतामुदधेः। इति गुणसमुच्चयेन प्रायो भरतः कृतो विधिना । १९ श्यामरुचिनयनसभगं लावण्यप्रायमंगमादाय । भरतच्छलेन संप्रति कामः कामाकृतिमुपेतः॥ २१ यस्य जनप्रसिद्धमत्सरभरमनवमपास्य चारुणि, प्रतिहतपक्षपातदानश्रीरुरसि सदा विराजते। -- वसति सरस्वती च सानन्दमनाविलबदनपंकजे, स जयति जयतु जगति भरहेश्वर सुखमयममलमंगलः ॥ २२ मदकरदलितकुम्भमुक्ताफलकरभरभासुरानना, मृगपतिनादरेण यस्योऽद्धृतमनघमनर्घमासनम् । निर्मलतरपवित्रभूषणगणभूषितवपुरदारुणा, भारतमल्ल सास्तु देवी तव पहुषिधमविका मुदे ॥ २३ अंगुलिदलकलापमसमाति नखनिकुरंबकर्णिकं यह पद्य ९५३ परिच्छेद के प्रारंभ में भी है। यह १ यही पच ५.में परिच्छेद के प्रारंभ में भी दिया है। १०२ वें परिच्छेद में भी है। ४ यह ३९ वें परि० में भी है
SR No.542003
Book TitleJain Sahitya Sanshodhak Samiti 1923
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Karyalay
Publication Year1923
Total Pages126
LanguageHindi
ClassificationMagazine, India_Jain Sahitya Sanshodhak Samiti, & India
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy