________________
उपकेशगच्छीया पट्टावलिः ५६ तत्पट्टे श्री देवगुप्तसूरि । ५७ तत्पट्टे श्री सिद्धसूरि। ५८ तत्पट्टे श्री कक्कसूरि ।
६० तत्पट्टे श्री सिद्धसूरि । ६१ तत्पट्टे श्री कक्कसूरि । ५९ तत्पट्टे श्री देवगुप्तसूरि । र तत्पट्टे श्री देवगुप्तसूरि । ६३तत्पट्टे श्री सिद्धसूरि । ६४ तत्पट्टे श्री कक्कसूरि । ६५तत्पट्टे श्रीदेवगुप्तसूरि ।
• ६६ तत्पट्टे संवत् १९३० वर्षे चीचट गोत्रेऽतएव उवरराय स्थापितः श्री अर्बुदाचल तलहुटीकालंकारो वरणीनमरतः शा० देशलेन श्री शत्रुनयादि सप्त तीर्थेषु चउदश १४ कोटि द्रव्य व्ययेन चउदश यात्रा कृता चतुर्दश वारान् । प्रथमं देवगुप्तसूरि तत्पट्टे सिद्धसूरि प्रमुख समग्र सुविहित सूरि हस्तेन संघपति तिलकः कारितं । उक्तं च ।
श्री देशलः सुकृत पेसल वित्त कोटी। चंचच्चतुर्दश जगज्जनितावदातः।
शत्रुनय प्रमुख विश्रुत सप्त तीर्थः । यात्रा चतुर्दश चकार महामहेन ॥ १ ॥ __ तत्पुत्र समरसहजाभ्यां विमलवसत्युद्धारः कारितः संवत् १३७१ वर्षे । तथा एवमपरेरपि तिर्थयात्रा कृत्वा संधपतेः पदं स्वाकीरितं इत्युक्तमुपदेशरसाले । साह देसलेन पाल्हणपुरे श्री सिद्धसूरि पद महोत्संवों कृतः । तेन सिद्धसूरिणा समराग्रहेण शत्रुनये षष्ठोद्धारे श्री आदिनाथस्य प्रतिष्ठा कृता।
६७ तत्पट्टे संवत् १३७१ वर्षे साह सहजागरेण श्री कक्कसूरि पद महोत्सवो कृतः । येन गच्छपबंधः कृतः । तत्र देसल पुत्राः समर-सहजानां चरित्रमस्ति । एवं उपकेश गच्छे अनेक प्रभावका ग्रन्थकर्त्तारो निरीहा सूरयो अभूवन् तेषां कियद् गण्यते एवं
६८ तत्पट्टे श्री देवगुप्तसूरि बभूवः । कवि सार्वभौम विद्वच्चक्रचूडामणि सिद्धन्तपारगामी सर्वशास्त्रपारंगत । श्री सारंगधरेण संवत् १४०९ वर्षे ढिल्यां मध्ये पद महोत्सवो विहितः सुवर्णसहस्र पंचक व्ययेन । .... १९ तत्पट्टे श्री सिद्धसूरिः संवत् १४७५ वर्षे गुणभूरय अणहिलपाटक पत्तने चोरवेडीया गोत्रे साह झावा नीवागरेण पद महोत्सवः कृतः गुरूणां ।
७० तत्पट्टे संवत् १४९८ वर्षे श्री कक्कसूरयः चित्रकुटे चोवेडीया मोक्ने साह सारंग सोनागर सजाभ्यां पद महोत्सवो कृतः येन चतुर्दश शत चतुः चत्वारिंसत् अधिक १४४४ कच्छ मध्ये अमारी प्रवर्ताविता । याम श्री वीरभद्रः प्रतिबोधितः। संस्कृतप्राकृतपरमामृतप्रवाहा विरचित निखिलशास्त्रावगाहाः वाणीविलासवाचस्पतितुल्याः सकलकलारंजितकोविदाः धर्मबुद्धिधुरंधरा सकळपुरंदाः ।
७१ तत्पट्टे सं० १५२८ वर्षे जोधपुरे श्रेष्टि गोत्रे मंत्रीश्वर जयतागरेण श्री देवगुप्तसूरेः महोत्सवे नव महोत्सवो कृतः । श्री पार्श्वनाथस्य प्रासादः कारितः पौषधशालायां च । श्री शत्रुजय यात्रा कृता । पंच पाठकाः स्थापिताः । तेषां नामानि श्री धनसार १ उ० देवकलोल २ उ० पद्मतिलक ३ उ० हंसराज ४ उ० मतिसागर ५। .
___७२ तत्पट्टे श्री सिद्धसूरया गुणभूरयः । श्री श्रेष्टि गोत्रे मंत्रीश्वर दशरथात्मजेन मंत्रीश्वर लोलागरेण संवत् १९६५ वर्षे मेदिनीपुरे पद महोत्सवः कृतः ।