________________
अंक ४]
दक्षिण भारतमें ९ वीं-१० वीं शताब्दीका जैन धर्म ।
१४३
और कनकनन्दि । वीरनन्दि रचित एक 'चन्द्रप्रभ नन्दिके शिष्य थे । गोम्मटसारके उल्लेखानुसार कनकचरितं ' नामका ग्रन्थ है जिसके अंतमें लिखा है कि नन्दि इन्द्रनन्दिके शिष्य थे । इससे नेमिचन्द्रकी वे अभयनन्दिके शिष्य थे," और अभयनन्दि गुण- गुरुपरंपराका टेबल इस प्रकार होता है। ५० " णमिऊण अभयणंदिं सुदसायरपारगिंदणंदिगुरुं ।
गुणनन्दि वरवीरणंदिणाहं पयडीणं पच्चयं वोच्छं ।।" तथा
अभयनन्दि " वरइंदणदिगुरुणो पासे साऊण सयलासिद्धत ।
इन्द्रनन्दि सिरिकणयणदिगुरुणा सत्तट्ठाणं समुद्दिटुं ।”
वीरनन्दि
कनकनन्दि (गोम्मटसार, कर्मकाण्ड । ) ५१ "बभूव भव्याम्बुजपद्मबन्धुः पतुर्मुनीनां गणमृत्समानः।
नेमिचन्द्र सदग्रणीर्देशिगणाग्रगण्यो गुणाकरः श्रीगुणनन्दिनामा ॥
[यह लेख, आरासे जो द्रव्यसंग्रहकी इंग्रेजी आवृत्ति मुनिजननुतपादः प्रास्तमिथ्याप्रवादः
प्रकाशित हुई है, उसकी प्रस्तावनाका अविकल अनुवाद सकलगुणसमृद्धस्तस्य शिष्यः प्रसिद्धः ।
स्वरूप है, ऐसा पीछेसे उसके साथ मिलान करनेसे अभवदभयनन्दी जैनधर्माभिनन्दी
मालूम हुआ है । स्वमहिमजितसिन्धुर्भव्यलोकैकबन्धुः ।।
-संपादक जै. सा. सं.] भव्याम्भोजविबोधनोद्यतमतेस्वित् समानत्विषः
५२ वरइंदणंदिगुरुणो पासे सोऊण सयलसिद्धतं । शिष्यस्तस्य गुणाकरस्य सुधियः श्रीवीरनन्दीत्यभूत् ।
सिरिकणयणन्दिगुरुणा सत्तट्ठाणं समुद्दिढं ।। स्वाधीनाखिलवाङ्मयस्य भुवनप्रख्यातकीर्तेः सतां संसत्सु व्यजयन्त यस्य जयिनो वाचः कुतर्काकुशाः ॥"
( गोम्मटसार, कर्मसार, गा० ३८६) [चन्द्रप्रभचरितप्रशस्तिः । श्लोकः १, ३, ४,]