________________
॥ श्री वर्धमान स्वामिने नमः ॥ પરમ પૂજ્ય ગચ્છાધિપતિ સ્વ.પૂ.આ. શ્રી માણિક્યસાગરસૂરીશ્વરજી ભગવંતની મંગળ-પ્રેરણાથી ધ્યાનસ્થ સ્વ. પૂ. આગમાદ્ધારક આચાર્યદેવશ્રી આનંદસાગરસૂરીશ્વરજી ભગવંતના તાત્ત્વિક વ્યાખ્યાનાદિ–સાહિત્ય પીરસતું શ્રી આગદ્ધારક ગ્રંથમાળાનું પ્રાણવાન પ્રકાશન. कत्थ अम्हारिसा पाणी, दूसमादोससिपा ।। हा ! अणाहा ! कहं हुंता, जई ण हुँतो जिणागमो ॥
प्रकाशितं जिनानां यै-मत सर्वनयाश्रितम् । चिने परिणतं चेदं, येषां तेभ्यो नमोनमः ॥
गीतार्थाय जगज्जन्तु-परमानंददायिने । गुरवे भगवद्धर्म-देशकाय नमोनमः ॥
प्राकृत-गुती -मराठी-संस्कृत-हिंदी-अंग्रे भाषामा - પૂ. શ્રી આગમોદ્ધારક આચાર્ય દેવશ્રીની સ્તુતિ . सिद्धद्दौ भाणुदंगे वरसुयभवणा शैलताम्रागभाना स्थाप्या जैनागमाचा निरवधि प्रसरासाठी केले सुयत्ना । पक्षं पद्मं श्रिता ये हिततनुममता आखरीकालमेंभी, ऐसे श्रीसागरानंद मुनिपति जिन्हें
MOST GAIN ACCLOMATION
सम्यक तत्त्वोपदेष्टारं, शास्त्रेदम्पर्यबोधकम् । कान्तं दान्तं सदा शान्तं गच्छेशं प्रणमाम्यहम् ।।
卐 जिनाज्ञा परमो धर्मः ॥