SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Yस्त ४-थु श्रीपोसीनपार्श्वनाथ-स्तुतिः कल्याणांबुधिवर्धने शशधरं सद्बोधवल्लयंबुदं, शुद्धज्ञानपयोजभेदनविधौ वैरोचनं निर्व्यथं । सच्चारित्रमणिप्रदानदलितोन्मोहादिशत्रूत्कर; पोसीने जिनपार्श्वमाप्तमहितं स्तोम्यन्वहं भक्तिभाक् ॥३॥ यो जीमूतजलेन नाभिभवितुं दैत्येन शक्तोऽभवत् , नासाग्रपमितेन विधुदुदयैर्निर्धातिवृन्दैः सह । युक्तः प्रत्यहमात्मसाम्यजलधेः स्थैर्यामि मालालिना; तं प्रत्यूहनिवारणैकनिपुणं पोसीनपार्श्व नमः ॥१॥ नमत पाश्चजिनं गतदूषणं, नगरपोसिनचैत्यविभूषणः । नतसुरासुरकिन्नरनायकं, भवहितामृतसिन्धुविधायकं ॥२॥ श्री वीतरागपरमात्म-स्तुतिः अध मे सफलं जन्म, अद्य मे सफला तनुः । अद्य मे सफला वाचो, जिनेन्द्र ! तव संस्तुतेः ॥१॥ लब्धौ भवाम्बुधौ पादौ, ब्रूडता पोतसन्निभौ । सुखदारिद्यसंपूर्णो, लब्धवांस्ते वचोनिधि ॥२॥ कर्मरोगसमाकीर्ण-स्वां धन्वन्तरिमाश्रये । दोषदैत्यविधाताय, देवेन्द्रधि मुपाऽश्रये ॥३॥ गुणरत्नसमापत्य, गुणरत्नाकरं विभुं । साम्यामृतरमासिन्धुं ह प्राप्नवं शुभोदयात् ॥३॥
SR No.540012
Book TitleAgam Jyot 1976 Varsh 12
Original Sutra AuthorN/A
AuthorAgmoddharak Jain Granthmala
PublisherAgmoddharak Jain Granthmala
Publication Year1977
Total Pages162
LanguageGujarati
ClassificationMagazine, India_Agam Jyot, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy