________________
Yस्त ४-थु
श्रीपोसीनपार्श्वनाथ-स्तुतिः
कल्याणांबुधिवर्धने शशधरं सद्बोधवल्लयंबुदं,
शुद्धज्ञानपयोजभेदनविधौ वैरोचनं निर्व्यथं । सच्चारित्रमणिप्रदानदलितोन्मोहादिशत्रूत्कर;
पोसीने जिनपार्श्वमाप्तमहितं स्तोम्यन्वहं भक्तिभाक् ॥३॥ यो जीमूतजलेन नाभिभवितुं दैत्येन शक्तोऽभवत् ,
नासाग्रपमितेन विधुदुदयैर्निर्धातिवृन्दैः सह । युक्तः प्रत्यहमात्मसाम्यजलधेः स्थैर्यामि मालालिना;
तं प्रत्यूहनिवारणैकनिपुणं पोसीनपार्श्व नमः ॥१॥ नमत पाश्चजिनं गतदूषणं, नगरपोसिनचैत्यविभूषणः । नतसुरासुरकिन्नरनायकं, भवहितामृतसिन्धुविधायकं ॥२॥
श्री वीतरागपरमात्म-स्तुतिः
अध मे सफलं जन्म, अद्य मे सफला तनुः ।
अद्य मे सफला वाचो, जिनेन्द्र ! तव संस्तुतेः ॥१॥ लब्धौ भवाम्बुधौ पादौ, ब्रूडता पोतसन्निभौ ।
सुखदारिद्यसंपूर्णो, लब्धवांस्ते वचोनिधि ॥२॥ कर्मरोगसमाकीर्ण-स्वां धन्वन्तरिमाश्रये ।
दोषदैत्यविधाताय, देवेन्द्रधि मुपाऽश्रये ॥३॥ गुणरत्नसमापत्य, गुणरत्नाकरं विभुं ।
साम्यामृतरमासिन्धुं ह प्राप्नवं शुभोदयात् ॥३॥