SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ पुस्ता ४-थु. सेरोसे मातरे वा करमदि-वहिके पुल्लिधारा-नगर्योः, चारुपे पत्तने .श्री. नवपुरिनगरे भोषणी बोबडोदे । सत्यात्पुर्या' मडूचे सुरतपुरबरे कपटे जैनपुर्या', वन्दे तीथे जिनानां ॥३॥ दर्भावत्यां प्रसाळ्याँ सरखजनगरे मागरा-दिल्लिधाम्नोः, काश्यां गोपेयदुर्ग करहटकपुरे नागदे वा समीने । मण्डोदे गोगपुर्यामजयगिरियुते सोजते योधपुर्या, वन्दे तीर्थे जिनानां ॥४॥ देवात् सिद्धागहिल्लादनवरतपुरे पत्तने झालराच्च, सादा रत्नपुर्या नडुलविजुवरककाणानाडलाईपूर्वा । मुम्बयां भावपुर्या त्रिनयनकुधरे नाशिके गोधरे च, - वन्दे तीर्थे जिनानां ॥५॥ झालोरे पल्लिकायामिडरवरनगरे भाक्खरे चोपरीए, शेरीषे राजधान्यामहमदनगरे खेट-पश्चासरेषु । शीरोह्यां जामपुर्या' वणथलिनगरे माजरोले च पोरे, वन्दे तीर्थे जिनानां ॥ ६ ॥ हस्ते सानो कदम्बेऽन्जनगिरिशिखरे पुण्यपूझासि-पूर्योः, श्रीपुर्या' शेरुजे चामहिमदपुरवरे आसपुर्या बडोदे । सैलाने डुगरादौ परसलीनगरे .जावरे खाचरोदे, . वन्दे तीथे जिनानां ॥७॥ इत्येव निजभावजाग्रतिकर प्रातः समुत्थाय : यस्तीयौ ध' प्रयतः स्तवीति भरते श्वेताम्रीयर्मतम् । हकर्णाध्वनिसंश्रितं प्रतिदिन शुद्धात्मना मोक्षद, स्थादानन्दसमुद्रमाप्य सुमतिनित्याऽमृताधौ रतः ॥ ८॥
SR No.540010
Book TitleAgam Jyot 1974 Varsh 10
Original Sutra AuthorN/A
AuthorAgmoddharak Jain Granthmala
PublisherAgmoddharak Jain Granthmala
Publication Year1975
Total Pages204
LanguageGujarati
ClassificationMagazine, India_Agam Jyot, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy