________________
पुस्ता
४-थु.
सेरोसे मातरे वा करमदि-वहिके पुल्लिधारा-नगर्योः, चारुपे पत्तने .श्री. नवपुरिनगरे भोषणी बोबडोदे । सत्यात्पुर्या' मडूचे सुरतपुरबरे कपटे जैनपुर्या',
वन्दे तीथे जिनानां ॥३॥
दर्भावत्यां प्रसाळ्याँ सरखजनगरे मागरा-दिल्लिधाम्नोः, काश्यां गोपेयदुर्ग करहटकपुरे नागदे वा समीने । मण्डोदे गोगपुर्यामजयगिरियुते सोजते योधपुर्या,
वन्दे तीर्थे जिनानां ॥४॥
देवात् सिद्धागहिल्लादनवरतपुरे पत्तने झालराच्च, सादा रत्नपुर्या नडुलविजुवरककाणानाडलाईपूर्वा । मुम्बयां भावपुर्या त्रिनयनकुधरे नाशिके गोधरे च, -
वन्दे तीर्थे जिनानां ॥५॥ झालोरे पल्लिकायामिडरवरनगरे भाक्खरे चोपरीए, शेरीषे राजधान्यामहमदनगरे खेट-पश्चासरेषु । शीरोह्यां जामपुर्या' वणथलिनगरे माजरोले च पोरे,
वन्दे तीर्थे जिनानां ॥ ६ ॥ हस्ते सानो कदम्बेऽन्जनगिरिशिखरे पुण्यपूझासि-पूर्योः, श्रीपुर्या' शेरुजे चामहिमदपुरवरे आसपुर्या बडोदे । सैलाने डुगरादौ परसलीनगरे .जावरे खाचरोदे,
. वन्दे तीथे जिनानां ॥७॥
इत्येव निजभावजाग्रतिकर प्रातः समुत्थाय : यस्तीयौ ध' प्रयतः स्तवीति भरते श्वेताम्रीयर्मतम् । हकर्णाध्वनिसंश्रितं प्रतिदिन शुद्धात्मना मोक्षद, स्थादानन्दसमुद्रमाप्य सुमतिनित्याऽमृताधौ रतः ॥ ८॥