________________
त्या
:
न याचे तद्वित्तं यदनयकुतकैः कलुषितं, न हयं न स्वर्ण न च परिजनं मोहमलिनम् । न चैश्वर्य नेदं मनुजकृतसत्कारनमनम् , अवश्यं याचेऽहं तव चरणपद्मभ्रमरताम् ॥४॥ न दत्तं दानं यन्मुनिजनसुपात्राय विमलम् , विशुद्धान्त वैविमलमतिसन्तोषसदनम् । न चारित्रं चीणं कथमपि न तप्तं शुभतपो, न भावोऽन्तःस्थायी जिन ! मम कुतो भावि सुसुखम् ॥ ५॥ नरेशैर्देवेशैरसुरनरवग्गैरभिनुतः, प्रदीप्तो भानुर्यो भविजनतमोरात्रिहरणः । प्रसर्पन्दिव्याभिनिजगुणविभाभिस्त्रिभुवनम् , स देवानां देवो जयति जिननाथोऽतुलबली ॥६॥ सदा सत्त्वं शौर्य रतिमतिसदाचारविधयः, सुनैपुण्यं पुण्यं विशदहृदयं ज्ञानमतुलम् । क्षमौदार्य धैर्य जयविजयमाङ्गल्यविनयाः, प्रभोः सेवायोगादिति गुणगणोऽयं फलतु मे ॥७॥ क्वचिद्ध मैंहीनाः क्वचिदपि सुधमैकमनसः, क्वचिद्भाग्यहीनाः क्वचिदपि सुभाग्यैः सुखमदाः। जना दृश्यन्तेऽस्मिन् विषमसमये दुष्षमकलौ, ततो मे श्रद्धानं भवति जिनवाण्यां दृढतरम् ॥८॥ लब्धिपादाब्जभृङ्गेण, भुवनाभिधसाधुना । अष्टकं हेलया दृब्ध, प्रातस्तु प्रार्थनाकृते ॥