________________
अनेकान्त 64/2, अप्रैल-जून 2011
स्थानासन विधानानि ध्यान सिद्धेर्निबन्धनम्।
नैकं मुक्त्वा मनेः साक्षाद्विक्षेपरहितं मनः । । - ज्ञानार्णव, 28/20
10. ज्ञानार्णव, 28/20
11. पर्यकमर्द्धपर्यकं वज्रं वीरासनं तथा ।
सुखारविन्दपूर्वे च कायोत्सर्गश्च सम्मतः । - ज्ञानार्णव, 28/10
9.
12. ज्ञानार्णव, 29/3
13. ज्ञानार्णव, 29/4
14. ज्ञानार्णव, 29/5
15. ज्ञानार्णव, 29/6
16. ज्ञानार्णव 30/4
17. ज्ञानार्णव, 30/1
18. ज्ञानार्णव 30/12
19. एकाग्रचिंता निरोधो यस्तद्ध्यानं भावनापरा । अनुप्रेक्षार्थचिन्ता वा तज्ज्ञैरभ्युपगम्यते ।
ज्ञानार्णव, 25 / 16 20 तत्त्वार्थसूत्र, 9/27; चारित्रसार, 166 / 6; तत्त्वानुशासनम्, 56
21. ज्ञानार्णव, 25/7
22. ज्ञानार्णव, 4/5
23. ज्ञानार्णव, 4/6
24.
25.
ध्येयमप्रशस्तप्रशस्त परिणाम कारणं चारित्रसार, 167/2
ध्यायते येन तद्ध्यानं यो ध्यायति स एव वा ।
यत्र वा ध्यायते यद्वा ध्यातिर्वा ध्यानमिष्यते । तत्त्वानुशासनम्, 67
26. ज्ञानार्णव, 25/12
27. ज्ञानार्णव, 25 /17-18
28. ज्ञानार्णव, 25/20
29. ऋतं दुःखं, अर्दनमर्तिर्वा, तत्र भवमार्तम्। सर्वार्थसिद्धि, 9/28/445/10
30. ज्ञानार्णव, 25/23
31. ज्ञानार्णव, 25/24
32. रुद्रः क्रूराशयस्तस्य कर्म तत्र भवं वा रौद्रम् । सर्वार्थसिद्धि, 9/28/445/10
33. ज्ञानार्णव, 26/1
34. ज्ञानार्णव, 26/3
35. सर्वार्थसिद्धि, 9/36/450/4
36. ज्ञानार्णव, 33/1-2
37. ज्ञानार्णव, 33/5
-
38. ज्ञानार्णव, 37/1
39. ज्ञानार्णव, 42/4
40. ज्ञानार्णव, 42/6 41. ज्ञानार्णव, 42/9-11
81
वीर सेवा मन्दिर
4674 /21, दरियागंज,
नई दिल्ली- 110002