________________
अनेकान्त 63/2, अप्रैल-जून 2010 19. उत्तमसंहननस्यैकाग्रचिन्तानिरोधोध्यानमान्तर्मुहूर्तात्। तत्त्वार्थसूत्र 9/27 20. मोक्षमार्गप्रकाशक पृष्ठ-211 21. नेमिनिर्वाण 15/56-61 22. आर्तरौद्रधर्मशुक्लानि। परेमोक्षहेतू। तत्वार्थसूत्र 28-29 23. अतएव हि योगीन्द्रा अपीन्द्रत्वार्हसम्पदम। त्यक्त्वा तपांसि तप्यन्ते मुक्त्यै तेभ्यो नमो
नमः।। क्षत्रचूडामणि 3/25 24. अनशनावमौदर्य- वृत्तिपरि संख्यान्-रसपरित्यागः विविक्त-शयासन-कामक्लेशाः
बाह्यं तपः। तत्त्वार्थसूत्र 9/19 25. प्रायश्चित-विनय-वैयावृत्त-स्वाध्याय व्युत्सर्ग ध्यानान्युत्तरम्। तत्वार्थसूत्र 9/20 26. अहिंसा सत्यमस्तेयं स्वस्त्री मितवसुग्रहौ। क्षत्रचूड़ामणि 7/22 27. स्थूलमलीकं न वदति, न परान् वादयति सत्यमपि विपदि।
यतद्वदन्ति सन्तः स्थूलमृषावादवैरमरणम्।। रत्नकरण्डश्रावकाचार-55 28. निहितं वा पतितं वा सुविस्मृतं वा परस्वसविसृष्ट्म।
न हरति यत्र च दत्ते तदकृशचौर्यादृपारमणम्। रत्नकरण्डश्रावकाचार-56 29. न तु परदारान् गच्छति न परान् गमयति च पापभीतेर्यत्।
सा परदार-निवृत्तिः स्वदारसंतोष नामापि।। रत्नकरण्डश्रावकाचार-59 30. धन्यधान्यदिग्रन्थं परिमाय तता धिकेषु निस्पृहता। परिमित परिग्रहः
स्यादिच्छापरिमाणनामापि। रत्नकरण्डश्रावकाचार- 61 31. भोगोपभोगसंहारोऽनर्थदण्डव्रतान्वितः।
गुणावृहणाद् ज्ञेयं दिव्रतेन गुणान्वितम्।। क्षत्रचूड़ामणि 7/24 32. दिग्व्रतमनर्थ दण्डव्रतंच भोगोपभोगपरिमाणं।
अनुवृंहणाद् गुणानामाख्याति गुणव्रतान्यार्याः।। रत्नकरण्डश्रावकार 67 33. नयन जागृति (त्रैमासिक पत्रिका जनवरी 2010) डॉ. जयकुमार जैन, पृ. संख्या 21 34. अहिंसा सत्यमस्तेयं स्वस्त्रीमितिवसुग्रहौ। मद्यमांसमधुत्यागै-स्तेषां मूलगुणाष्टकम्।।
क्षत्रचूडामणि 7/23 35. शिक्षाव्रतानि देशावकाशिकादीनि संश्रयेत्। श्रुतिचक्षुस्तानि शिक्षाप्रधानानि व्रतनिहि।।
सागरधर्मामृत 24/5 36. सप्रोषधोपसासेन व्रतं सामयिकेन च। देशवकाशिकेन स्याद् वैयावृत्यं तुशिक्षकम्।। क्षत्रचूडामणि
7/22 37. क्षत्रचूड़ामणि 1/19, 71, 3/26 आदि 38. आद्यो ज्ञान दर्शनावरण- वेदनीय- मोहनीयायु नामगोत्रात्तरायाः। तत्वार्थसूत्र- 8/4 39. स गुप्तिसमिति- धर्मानुप्रेक्षापरिषहजयचारित्रैः। तत्वार्थसूत्र 9/2 44. अनित्याशरण-संसारैकत्वान्यत्वाशुच्यास्त्रवसंवर- निर्जरा। लोक-बोधिदुर्लभ
धर्मस्वाख्यातत्त्वामुचिन्तनमनुप्रेक्षाः। तत्वार्थसूत्र-119/7 41. अध्रुवमशणमेकत्वमन्यताऽशौचमास्त्रवोजन्म। लोकवृषबोधिसंवरनिर्जराः सततमनुप्रेक्षाः।। पुरुषार्थ सिद्धुपयाय- 205
प्रधानाचार्य नेहरु स्मारक इण्टर कालेज
गेटर नोएडा (उ.प्र.)