________________
अनेकान्त 60/3
7.
धर्मसंग्रह श्रावकाचार 30 से 32
तदर्थमेव
क्रोधादिकषाय
आत्मसंस्कारानन्तरं रहितानन्तज्ञानादिगुण-लक्षणपरमात्मपदार्थे स्थित्वा रागादिविकल्पानां सम्यग्लेखनं तनुकरणं भावसल्लेखना, तदर्थ कायक्लेशानुष्ठानं द्रव्यसल्लेखना ।
[ पचास्तिकाय टीका तात्पर्यवृत्ति 176 / 253/17]
11. धवला 1/1,1,1/24/1
12. सागार धर्मामृत, अध्याय 8, श्लोक 11
13. धर्मसगह श्रावकाचार श्लोक - 42
8. सागारधर्मामृत, अध्याय आठ श्लोक 22
9. अन्धो मदान्धैः प्रायेण कषायाः सन्ति दुर्जयाः ।
ये तु स्वांगान्तरज्ञानात्तान् जयन्ति ते ।।
सा. धर्मामृत 8/23
10. आद्येषु त्रिषु संहननेषु अन्यतमसंहननः शुभसंस्थानोऽभेद्यधृतिकवचो जितकरणो जितनिद्रो नितरा शूरः ।
14. प्रस्थितः स्थानतस्तीर्थे म्रियते यद्यवान्तरे ।
स्यादेवाऽऽराधकस्तद्वि भावना भवनाशिनी ।।
धर्मसंग्रह श्रावकाचार, सप्तम अध्याय, श्लोक सं. 42
1
31
19. सागारधर्मामृत, अध्याय आठ, श्लोक. स. 16 20. नृपस्येव यतेर्धर्मो चिरमभ्यस्तिनोडस्त्रवत् ।
सुधीव स्खलतो मृत्यौ स्वार्थऽभ्रंशोऽयशः कटुः । ।
15. प्रासुक भूमि शिला पर ए, नरेसुआ, कीजे संथारा सार ।
कठिण कोमल समता भावि ए, नरेसुआ, कीजे नहीं खेद विकार ।। पद्मकृत श्रावकाचार, दोहा सं. 67
16. यदापवादिकं प्रोक्तमन्यदा जिनपैः स्त्रियः ।
पुवद्भण्यते प्रान्ते परित्यक्तोपथे किल । । धर्मसंग्रह श्रावकाचार सप्तम अध्याय, श्लो. 50 17. सागारधर्मामृत, अष्टम अध्याय, श्लोक 53 18. रूजाद्यपेक्षया वाडम्भः सत्समाधौ विकल्पयेत् । मुञ्चेत्तदपि चासन्न मृत्युः शक्तिक्षये भृशम् ।। धर्मसंग्रहश्रावकाचार
भगवती आराधना