________________
अनेकान्त/41
तारा चक्रेविश्वक प्रकाशं सकल जगदमदावकाशं दधाने। निःपर्याय दिगास्य प्रसरदुक राक्रांतधात्री धरेन्द्र, यस्मिन् राजां सु (शु) मालिन्य हह सति वृथैवैषको न्योंशुमाली।। १७ ।। यदिग्जये वरतुरंग खुरान सगक्षुण्णवनी वलयजन्य रजोभिसर्पत्। विद्वेषिणां पुरवरेषु तिरोहितान्य वस्तूकरं प्रलयकाल मिवादिदेश।। १८।। तस्य क्षितीश्वरवरस्य पुर समस्ति विस्तीर्णशोभमभितोऽपि चडोभ संज्ञम् । प्राप्तेप्सितक्रय समग्र दिगागतागि व्यवर्ण्यमान विपणिव्यवहारसारम्।। १६ ।। आसीज्जायसपूर्वि निर्गत वणिग्वशाव (ब) रामीशुभान्, जासूकः प्रकटाक्षतार्थ निकरः श्रेष्ठीप्रभाधिष्ठितः। सम्यग्दृष्टि रभीष्ट जैनचरण द्वदार्चने योददौ, पात्रौघाय चतुर्विध त्रिविबुधो दान युतः श्रद्धया
|| २०।। श्रीमज्जिनेश्वर पदाबुरुह द्विरेफो, विस्फार कीर्तिधवलीकृत दिग्विभागः । पुत्रोस्य वैभवपद जयदेवनामः। सीमायमानचरितो जनिसज्जनानाम्
||२१|| रूपेणशीलेन कुलेन सर्व स्त्रीणा गुणैरप्यपरैः शिरस्स। पद दधानस्य बभूव भार्या यशोमतीति प्रथिता पृथिव्याम् ।। २२। तस्यामजीजनदसावृषि दाहदाख्यौ पुत्रौ पवित्रवसुराजित चारूमूर्ती । प्राच्यामिवार्कशशिनौ समयः समस्तसपत्प्रसाधक जन व्यवहार हेतू ।।२३। प्रोन्माद्यत्सकलारि कुजर शिरो निर्दारणोद्यद्यशो, मुक्ताभूषितभूरभूरपि भियान्नोन्मार्गगामीच यः । सोदाद्विक्रमसिंह भूपति रति प्रीतो यकाभ्या युग, श्रेष्ठः श्रेष्ठि पद पुरेत्र परम प्राकार सौधपणे
|| २४।। आसीद्विशुद्धतरबोध चरित्र दृष्टि निःशेष सूरिनतमस्तक धारिताज्ञः। श्री लाटवागट गणोन्नतरोहणाद्रि मणिक्य भूत चरितो गुरु देवसेनः
|| २५।। सिद्धान्तो द्विविधोप्यवाधितधिया येन प्रमाण ध्वनिः, ग्रन्थेषु प्रभवः श्रियामवगतो हस्तस्थ मुक्तोपमः । जातः श्री कुलभूषणोखिल वियद्वासोगणग्रामणी., सम्यग्दर्शनबोध चरणालकारधारी ततः
|| २६।। रत्नत्रयाभरणधारणजात शोभस्तस्मादजायत स दुर्लभसेन सूरिः। सर्व श्रुतं समधिगम्य स हैव सम्यगात्मस्वरूप निरतो भवदिद्धधीर्यः
।। २७11. आस्थानाधिपतौ बुधादिविगणे श्री भोजदेवेनपे, सभ्येवंबरसेन पडित शिरोरत्नादिषूद्यन्मदान् ।