________________
सर्वार्षसिद्धि और तत्वार्यवातिक पर बट्समागम का प्रभाव
३२१
सर्वार्थसिद्धिकार ने 'सासादनसम्यग्दृष्टिरित्येवमादि' कह वा त्रयो वा उत्कर्षेण चतुःपञ्चाशत् । स्वकालेन समु. कर सक्षेप से एक ही वाक्य में उनका उल्लेख कर दिता संख्येयाः । चत्वारः क्षपका प्रयागकेवलिनएच प्रवेशेन दिया है।
एको वानी वा त्रयो वा उत्कर्षेणाष्टोत्तरसख्याः । स्वष ख. पु. १-पादेसेरण गदियाणवादेण प्रथि कालेन समुदिता सख्येगा । सयोगकेवलिनः प्रवेशेन एको णिरयगदी तिरिक्खगदी मणस्सगदी देवगदी सिनगदी वा द्वो वा त्रयो वा उत्कर्षणाष्टोत्तरशतसहस्रपृथक्त्वचेदि ॥२४॥णेरड्या च उदाणेसु पत्थि मिच्छाइटी सासण- मल्या। सम्माइट्ठी सम्मामिच्छा इट्टी प्रसंजदसम्माइट्टि ति ॥२५॥ यहां षट्खण्डागम मे द्रव्यप्रमाण के साथ साथ क्षेत्र तिरिक्खा पंचसु ठाणेसु प्रत्थि मिच्छाइट्ठी सासणसम्माइट्ठी काल और भाव की अपेक्षा भी मिध्यादृष्टि जीवों की सम्मामिच्छाइट्ठी प्रसजदसम्माइट्ठी सजदासजदा त्ति ॥२६॥ संख्या निर्दिष्ट की गई है। परन्तु गणित की क्लिष्टता से
स. सि पृ. ३१-विसेसेण गत्यनुवादेन नरकगती सर्वार्थसिद्धिकार ने उसकी उपेक्षा की है। इसीलिए सूत्र सर्वासु पृथिवीषु माद्यानि चत्वारि गुणस्थानानि सन्ति। ३.४ और ५ का उपयोग सर्वार्थसिद्धि में नहीं हपा है। तियंग्गतो तान्येव सयतासयतस्थानाधिकानि ।
इसके अतिरिक्त षट्खण्डागम में जहां पृच्छा (प्रश्न)
पूवक सख्या का निर्देश हुमा है वहां सर्वार्थसिद्धि में पृच्छा २ द्रव्यप्रमाणानुगम
न करके संक्षेप में ही उस संख्या का उल्लेख किया प. खं. पु ३-दन्वपमाणाणुगमेण दुविहो णिई सो गया है। मोघेण मादेसेण य ॥१॥ मोघेण मिच्छाइट्ठी दवपमाणेण
क्षेत्रानुगम केवडिया? अणंता ॥२॥... सासणसम्माइटिप्पडि जाव सजदासजदा त्ति दवपमाणेण केवडिया ? पलिदोव- ष. खं. पु. ४-खेत्ताणुगमेण दुविहो णिद्दे सो मोघेण भस्स असखेज्जविभागो।.......॥६॥ पमत्तसंजदा दव- प्रादेसेण य ॥१॥ मोघेण मिच्छाइट्टी केवडिखेत । सबपम.णेण केवडिया ? कोडिपुधत्त ॥७॥ अप्पमत्तसजदा लोगे ।।२।। सासणसम्माइटिप्पडि जाव प्रजोगिकेवलि त्ति दव्वपमाणेण केवडिया? सखेज्जा ।।८।। चदुण्हमुवसामगा केवरिखते ? लोगस्स प्रसखेज्जदिभागे ॥३॥ सजोगकेवली दव्वपमाणेण केवडिया ? पवेसेग्ग एक्को वा दो वा तिणि केवडिखेत्ते? लोगस्स मसंखेज्जदिमागे प्रसखेज्जेसु वा भागेसु वा उक्कस्सेण चउवणं | पडुच्च सखेज्जा ॥१०॥ सव्वलोगे वा ॥४॥ प्रादेसेण गदियाणुवादेण णिरयगदीए चदुण्हं खवा प्रजोगिकेवली दवपमाणेण केवडिया? पवे. णेरइएसु मिच्छाइटिप्पाहुडि जाव असजदसम्माइट्टि त्ति सेण एक्को वा दो वा तिण्णि वा उक्कस्सेण अठुत्तरसद केवडिखेत्ते ? लोगस्स प्रसंखेज्जविभागे ॥५॥ एव सत्तसु ॥११॥ अद्ध पडुच्च सखेज्जा ॥१२॥ सजोगिकेवली दव- पुढवीसु णेरड्या ॥६॥ पमाणंण केवडिया? पवेसेण एक्को वा दो वा तिणि वास. सि.प्र.४१-क्षेत्रमुच्यते । तद्विविध सामान्येन उक्कस्सेण अठुत्तरसद ॥१३॥ अद्ध पडुच्च सदसहस्स- विशेषेण च । सामान्येन तावत् मिथ्यादृष्टीनां सर्वलोकः । पुषत्तं । १४॥
सासादनसम्यग्दृष्टयादीनामयोगकेवल्यन्तानां लोकस्यास. सि. पृ. ३४-सख्याप्ररूपणोच्यते । सा द्विविधा संख्येयभागः । सयोगकेवलिना लोकस्यासंख्येयभागोऽसंख्येया सामान्येन विशेषेण च । सामान्येन तावत् जीवा मिथ्या- भागाः सर्वलोको वा। विशेषेण गत्यनुवादेन नरकगती दृष्टयोऽनन्तानन्ताः । सासादनसम्यग्दृष्टयः सम्पमिथ्या- सर्वासु पृथिवीषु नारकाणां चतुर्ष गुणस्थानेषु लोकस्यादृष्टयोऽसयतसम्यग्दृष्टय. सयतासंयताश्च पल्योपमासंख्येय- संख्येयभाग. । भागप्रमिताः । प्रमत्तसयता: कोटिपृथक्त्वसंख्याः । पृथक्त्व. द्रव्यप्रमाण के समान इस क्षेत्रप्रमाण में भी सर्वार्षमित्यागमसंज्ञा तिसृणां कोटीनामुपरि नवानामषः । अप्रमत्त- सिद्धिकार ने पूर्व में पृच्छा को न उठाकर षट्खण्डागम के संपताः संख्येयाः । चत्वार उपशमका प्रवेशेन एको वा दो अनुसार प्रथमत: प्रोष (सामान्य) से और तत्पश्चात्