________________
नन्दिसंघ बलात्कागरण पावली विशालकीति वरवृत्तमूर्तिस्ततो महारमा शुभकीर्तिदेवः । हेयादेयविचारमार्गचतुरश्चारित्रचूडामणिः ॥६. एकांतराय प्रतपोधिधाता धाता च सन्मार्ग विधेर्विधाने ||२३
प्रकटितजिनमार्गो ध्वस्तमोहांधकारो, श्रीधर्मचंद्रोऽजनि तस्य पट्टे हम्मीरभूपालसमर्चनीयः ।
जिननयपरवादी सप्तभंगेद्धबोधः । सैद्धांतिकः संयमसिधुचंद्र प्रख्यात माहात्म्यकृतावतारः।।२४
विधुतविषयसंगः श्रीकृताध्मप्रसंगो । तत्पट्टेऽजनि निकोतिरनघः स्याद्वादविद्याम्बुधि
जयति सततधामा श्रीजिनेन्दुर्यतीन्द्रः ।। नानादेश विवतिशिष्यनिवह प्राच्यडिघ्र युग्मो गुरुः ।
तत्पट्टोदयभूधरेमनिमुनिः श्रीमप्रभेन्दुवंशी । धर्मीधर्मकथानुरनधिषणः पापप्रभावाधिका,
हेयादेयविचारण कचतुरो देवागमालंकृतः । बाल ब्रह्म तपः प्रभावहितः, कारूण्य पूर्णाशयः ।।२५
भन्यांभोजदिवाकरादिविविधे तर्क चचंचुस्चयो, पटे श्री रत्नकीतरनुपमतपसः पूज्यपादीय शास्त्र
जैनेन्द्रादिकलक्षणप्रणयने ददोऽनुयोगेषु च ।।३२ म्याख्या विख्यातकीतिगुणगुणनिलयः सस्क्रियाचारचंचुः ।
त्यक्वा सांसारिकी भूतिं किंपाकफलसम्निमाम् । श्रीमानानन्दधामा प्रतिबुधविनुतः मानमंदायवादो,
चिन्तारत्ननिभाजैनी दीक्षा संप्राप तस्ववित् ॥३३ जीयादाचंद्रतारं नरपति विदितः श्रीप्रभाचंद्रदेवः ।।२६
शब्दब्रह्मसरित्पतिं स्मृतिबलादुत्तीर्य यो लीलया । इंसी ज्ञानमरालिका समसमाश्लेषप्रभूनाद्भुतो,
षट्तकावगमार्कक शगिरा जित्वाऽ खिलान् वादिनः । नंदः क्रीडति मानसेति विशद यस्या निशं सर्वतः ।
प्रांच्यां दिग्विजयीभवन्निभविभु जैनी प्रतिष्ठाकृते । म्याद्वादामृतर्मिधुवर्धनविधोः श्रीमत्प्रभेन्दु प्रभो;
श्री सम्मेदगिरौ सुवर्णकलशैः पट्टाभिषेकः कृतः ॥३॥ पट्टे सू रमतल्लिका स जयतात् श्रीपानन्दी मुनिः ।।२७
श्रीमत्प्रभाचन्द्र गणीन्द्र पट्टे भट्टारकश्रीमुनिचन्द्र कीर्तिः । महाबतिपुरन्दरः प्रशमदग्धरोषांकुरः ।
संम्नापितो योऽवनिनाथवृन्दैःसम्मेदनाम्नीहगिरीन्द्रमूनि॥३५ स्फुरत्परमपौरुषस्थितिरशेषशास्त्रार्थ वित् ।
जीयाट्रीविधुकीर्तिपट्टसुधरःप्रोचम॒हः सन्मणिः यशोभरमनोहरी कृतसमम्तनिश्वभरः ।
सर्नेजेवरवंशशुध्दजलधौ चन्द्ररिचिरचित्रमान् (१) परोपकृतितत्परो जयति पद्मनन्दीश्वरः२ ।।२८
तर्कव्याकरणदिनीतिनिपुणो देमेन्द्रकीर्तिः कृती, स्याद्वादामनसिन्धुवर्धनकरः सौम्यगुण वल्लभः,
सदभट्टारक एष सर्गगुणभृद् भूपाललब्धाज्ञकः ॥ ३६ षट तांगमनशामन महालब्धप्रनिष्टोत्सवः ।
श्रीचंद्रकीर्तिः पद् मंवराधो कंजः कलापी सकलाहरिसू पट्टे श्री मुनिपद्मनन्दि विदुषः कल्याणलक्ष्मीकरः
देवेन्द्रकीर्ति शृतकांतिकीर्ति भट्टारको भट्ट विवृत्तवादः॥३० सोऽयं श्री शुभचन्द्रदेवमुनिपो भव्यैर्जनैवंदितः ।।२९
पट्टे श्री दिविजेन्द्रकीर्तिगणिनो निष्कापि कुभांबुभिः । पट्टे श्री शुभचन्द्रदेव गणिनः श्री पद्मनन्दीश्वरः ।
म्नातः सूरिनरेन्द्रकीतिरमितस्त्रीगीतकीयंकितः । तर्कव्याकरणादिग्रन्थकुशनो विख्यातकीर्तिर्गणी ।
स्वस्तिव्याप्तसमस्तशास्त्रकुशलोऽहंदकिशनोऽनिशं, श्रीमान् श्रीजिनचन्द्रसूरिरभवत्नत्रयालंकृतो,
जीव्याद् ब्रह्मयुगं जगदगुरुमतांभोराशिशीतांशुकः ॥३८ १ 'निधी' इति पाठः पंचायती मंदिर दिल्ली प्रती
क्षोणीमण्डलमण्डनाऽमलगुणलकारहीरस्य च । २ 'तर' इति पाठः उक्त पंचायती मंदिर प्रती
चारिवादियशोहिमांशुकिरौस्तम्य क्षमा शोभते २८ में पद्य के वाद शुभचन्द्र पटावली में दूसरी शश्वत् सौगतशीर्णवादिदमनं विद्याविनोदं दधत् । गुरु-परम्परा का उल्लेख है, २ पचों तक समानता है। जीयारसूरिनरेन्द्र कातिरिह मो नंद्यादिसंघेऽनघः ॥३६