________________
२१८] अनेकान्त
[वर्ष १४ अन्तिमभाग:
अग्रोतकान्वय-नभोगण-पाणेंदुः, राहव माहुहें सम्मन-लाहु,
श्रीमाननेक-गुण-रंजित-नारु-चेताः॥२॥ मंभवड समिय मंमार-दाहु ।
ततोऽभवत्साढल नामधेयः सुतो द्वितीयो द्विषतामजेयः । सोढल नामहो सयल विधरित्ति
धर्मार्थकामत्रितये विदग्धो जिनाधिप-प्रोतवृषेण मुग्धः ॥३ धवलंनि भमउ अणवरउ किति ॥
पश्चाद्बभूव शशिमंडल-भासमानः, तिरिण वि भाइय सम्मत्त जुत्त,
ग्यानः क्षिनीश्वरजनादपि लब्धमानः । जिणभणिय धम्म-विहि करण धुत्त ।
सद्दर्शनामृत-रसायन-पानपुष्टः महिमेरु जलहि ससि सृरु जाम,
श्रीनट्टलः शुभमना नपिनारिदुष्टः । सहुँ तणुरुहेहि संदतु ताम ।
तेनेदमुत्तमधिया प्रविचित्य चित्ते, चउविहु वित्त्याउ जिणिद संधु,
म्यानोपमं जलदशेपममारभृतं ।
श्रीपार्श्वनाथच रतं दुरितापनोदि, परममय खुवाइहिं दुलंघु ॥
मोक्षाय कारिमितेन मुद व्यलेखि ॥२॥ वित्थरउ मुयजसु भुअणि पिल्लि,
-प्रति भामेर भंडार सं० १९४७ तुदृउ तडित्ति संसार-वल्लि । विक्कम णरिद सुपसिद्ध कालि,
नोट-इसके बादमें पहलमाहक सम्बन्धमें १५-२० दिल्ली पट्टणि धण कण विसालि ।।
पंकियों और दी हुई है जिनका सम्बन्ध प्रशस्तिसे न होनेके
कारण यहां नहीं दी गई। मणवामि एयारह माहि, परिवाडिए वरिसहं परिगएहि ।
२६-वड़ढमाण कव्व (वर्धमानकाव्य) कसणठुमीहिं प्रागहणमामि,
--कवि हरिद र हरिश्चंद) रविवारि समाणि ट सिमिर भामि ॥
आदिभागमिरि पासणाह गिम्मलु चरितु,
परमप्पय भावणु मुह-गुगण पावगु णिहणिय-जम्म-जरा-मरण । सयलामल गुण रयणाह दित्त ।
सासय-सिरि-मुदरु पग्गय पुरंदरु रिसह विनि तिहुयण-सरगु पणवीस सयइ गथही पमाणु,
पणवेप्पिणु पुण धरहताणं दुकम्म-महारि-खयंताणं । जाणिज्जहिं पणवीसहि समारणु ।
वसुगुण-संजोय-समिद्वाणं सिद्धार्ग ति-जय-पसिद्धाणं ॥१॥ बत्ता
मुराणं सुद्ध चरित्ताणं वय-संजम भाविय चित्ताणं । जा चन्द दिवायर महिह रसायर ता बुहयहिं पढिजजउ । पर्याडय समग्गमस्यायाणं भव्ययणहो णिरुज्झायाणं ॥२॥ भवियहि भारिजउ गुणहिं थुणज्जाउ बरलेयहि लिहिजड ॥८ माहणं माहिय-मोवाणं सुविसुद्धज्माण- हि-दम्वाणं । इय पास र रइय बह-सिरिहरेण गणभरियं। सम्मत्त-णाण-मुचरित्ताणं स-निमुद्धपण वमि पवित्तागं ॥५॥ भणुमरिणायं मणुज्जं गट्टल-शामेण भब्वेण ॥
वसहाइसुगोत्तमाणं सु-गणाणं संजम धामाणं । पुन्व-भवंतर-कहणो पास-जिणिदस्स चारु-निव्वाणी । अवहारि व केवलवंताणं ......................nel जिण-पियर-दिक्ख-गहणो बारहमो संधी परिसम्मत्तो ॥ x x x x
संधि १२ अन्तिमभागःपासीदत्र पुरा प्रसन्न-बदनो विख्यात-दत्त-श्रुतिः,
जय देगहिदेव तिथंकर, सूत्र षादिगुणैरलंकृतमना दवे गुरौ भानिकः।
बड्ढमाण जिण मन्व-सुहंकर सर्वज्ञ कम कंज-युग्म-निरतो न्यायान्वितो नित्यशो,
शिरुवम करणा रसायणु धरणउ, जेजाख्योऽखिखचन्द्रराचिरमलस्फूजयशोभूषितः ॥६॥
कव्व-रयणु कंडलु भउ पुण्ाउ | यस्यांगजोऽजनि सुधीरिह राघवाल्यो,
सो गांदड जो शियमणि मण्णइं, न्यायानमंदमतिरुस्मित-सर्व-दोषः।
वीर-चरितु वि [मणु] भायण्णाई।