SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ ( शार्दूलविक्रीडित) यः श्रीमानिरूपद्रवं क्षितितलं कृत्वाखिलं सर्वतो, राज्यं प्राज्यगजादिकप्रकमलागेहं च भुक्त्वा चिर । श्रामण्यं समवाप्य केवलमयं ज्योतिः परं प्राप्तवान्, शांति वः स परीपरीतु परमां शांतीश्वरस्तीर्थकृत् ॥ जय परमजिनदेव नयकमलसारंग' । जय भवनजन-कुमुदवन-चारु-सारंगः ॥ जय निखिल-परसमय-नग-दलन-सारंग' । जय घोर-संसार-दृढवैरि-सारंग ॥२।। जय देहवरकान्तिजित-सरससारंग' । जय विमलनिर्वाण-सुखकुसुमसारंग ॥ जय पाप-पादपभिदातिग्मसारंग'। जय विषमरतिवल्लरी-छेद-सारंग ॥३॥ जय नग्ननिर्ग्रन्थ-गुण-रत्नसारंग'' । जय मुक्ति कलकामिनी केल-सारंग ॥ जय विषय-पवनाऽश-बलदमन-सारंग'२ । शम-रज्जु-परिबद्ध-चलचित्त-सारंग ॥४॥ जय भेदविज्ञान-सुतडाग-सारंग । जय जनन-मरणेन्धनाऽशन-ससारंग१५ ॥ संतोष-नियमित-हषोकोघ-सारंग''। जय निरस केतकृताऽमंद-१° सारग१८॥शा हरि-विहित-पद-कमल युगसेव मुनिहस । हरिबिंब-भामंडलाधीश परहस२२ ॥ हरि२ ३ रचित-शष शम-सरसि शुभहंस२ । हरिकृत२५-पदोपासनाचारयुतहस ॥६॥ हरि शोभितासन कथितविशदतरहस। हरि२८-काय निर्वाणपुरपंथनयह स२ ॥ हरि-गीतसंस्तवन भवनत्रयीहंस हरि३२-करणहर शोककर्दम-शमन-हंस ३ ॥७॥ हरि ४ मंडलाकार-मुख विगतकीलाल3' । हरिनाथकृत-पूज वारित-सकीलाल ७ ॥ हरिचंचलाऽसममनोदहन-कीलाल । हरि-राजनुत-तनुरुधिर-विजितकीलाल'१॥८॥ सीता २-समालिंगिता-चारुरस3-सत्र | सीता ५-तरंगावलीवचनगत सत्र ॥ शिव -कलित गुणनिचय पुरुहूततरुमत्र । शिवशंकरादृष्टि -शभपात्र वरसत्र५° ॥६॥ शिवकामहित५१ सत्कलाजानकीराम'२ | शिव"3.निर्मलाशय५४-तमः५५ क्षत्रगणराम ॥ वष५८-नाथ पद्मालयारेवतीराम' । वृष-सेव्य संयमधराधरणनोराम१॥ २०॥ जय वरद बहुलोभ कीचक-सकीनाश | जय दुष्टतरकर्मशमनोद्घकीनाश३॥ पद्माक्ष पद्माभमुख-जित विषमपद्म ४ । जय शान्तिजिन पद्मनन्दीश वरपद्म" ॥११॥ घत्ता गुणगणमणिसिंधोभव्यलोकैकबन्धोरसम-गरिम धाम्नः शान्तिनाथस्य भक्त्या। वरनगर-गिरीन्द्राऽधीश्वरस्य प्रशस्यं । स्तवनमिदमकार्षीत्पद्मनन्दी यतीन्द्रः ॥१२॥ इति श्रीशान्ति-जिन-स्तवनम् । पृ.पालनपरणयोः | अस्य धातोः प्रयोगः यह दिवं च ऋकारांतानामीडागमः उभयत्र गणः, चरीकरीतु यथा तथेदमपि रूपं सिद्ध्यति, अतिशयेन पुष्टि नयतु । २ सूर्य । ३ चन्द्र । ४ वज्र । ५ खड्ड । ६ हेम । ७ भ्रमर । - तीक्ष्णकुठार । १ गज। ५० सागर । ११ कामक अथवा मुक्तिहंस्याः क्रीडाहंस । १२ पंचेन्द्रिय-विषम-सर्प बलदमनगरुड । १३ मर्कट । १४ हस। १५ अग्नि | १६ अश्व । १७चंचल । १८ मृग । इन्द्र । २० जिनोत्तम । २१ सूर्य । २२ हे परमारमन् । २३ कृष्ण (1)। २४ राजहंस । २५ सिंह । २६ किरण । २७ धर्म । २८ स्वर्ण । २६ अश्व | ३० इन्द्र । ३१ त्रिलोकीराज । ३२ यमवन्मरणकारिप चन्द्रियहर । ३३ सय । ३४ चन्द्र । ३५ रुधिर ३६ सप । ३७ पाप । ३८ मकट । ३१ जल । ४० चक्र । ४. दूध। ४२ बाशाभ्यन्तरक्षमी। ४३ अंगारो जलं वा। ४४ स्थान । ४५ स्वगंगा। ४६ गतावरण | ४७ कल्याण । १८ कल्पवृषवहानं यस्य अथवा तनं यस्य । ४६ मुक्तिलखकत दर्शन। १० उत्कृष्टचारित्र । ॥ सुखवाधकानां हितकृत । ५२ रामचन्द्र । १३ भो मंगलरूप । ५४ हे शक्लचित्त । २५ प्रज्ञान। २६ सत्रियगण । ५७ परशुराम । ५८ धर्म। ५४ बलभद्र। ६० उत्कृष्ट । ६१ सौरगेय (वृषम)। ६२कर्षक। ६३ कृतांत । ६४ काम | ६५ उस्कृष्टा पमा यस्मात् तस्य सम्बोधनम्।
SR No.538010
Book TitleAnekant 1949 Book 10 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1949
Total Pages508
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy