SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Aar सिद्धसेना-दृष्टिप्रबोध-द्वात्रिंशिका [विंशतितमी द्वात्रिंशिका ] उत्पाद विगम-ध्रौव्य-द्रव्य-पयोय-संग्रहम् । कृत्स्नं श्रीवर्तमानस्य वर्द्धमास्य शासनम् ।।१।। अपायापोहतोऽन्योऽन्यं हन्यतो वा तदेव वा। ग्रन्थार्थः स्वपराऽन्वर्थो विध्युपाय-विकल्पतः ।।२।। बाचिकित्सितमानाध्वमणिरागादिभक्तिवत् । नानात्वैक्योभयाऽनुक्तिविषमं सममर्थतः ॥३॥ प्रमाणान्यनुवर्तन्ते विषये सर्ववादिनाम् । संज्ञाऽभिप्राय-भेदात्तु विवदन्ति तपस्विनः ॥४॥ न यथार्थ-परिज्ञानाददोषशान्तिन वाऽन्यथा । प्रकोप-सम-सामान्याव्यभिचाराच्च तद्वताम् ॥शा येन दोषा नि विरुध्यन्ते ज्ञानेनाचरितेन वा । स सोऽभ्युपायस्तच्छान्तावनासक्तमवेद्यत् ।।६।। यथाप्रकारा यावन्तः संसारावेशहेतवः । तावन्तस्तद्विपर्यासा निवाणाऽवाप्तिहेतवः ।।। सामान्यं सर्वसत्वानामवश्यं जन्मकारणम् । शरीरेन्द्रियभोगानामविशिष्ट विशिष्यते ।।८।। विकल्प-प्रभवं जन्म सामान्यं नातिवतेते । हेतावपचिते शेषं कि परिज्ञाय वा न वा ॥ गुरु-लाधव-संदिग्ध-विपरीताः प्रतिक्रियाः। लध्वसदिग्धविज्ञानं त्वास्य द्विष्टस्य सिति ॥१०॥ द्रव्यसत्त्वादिनानात्वं नाति सममात्मनः । विषयेन्द्रियचेतस्यमनेनाहमनीत वा||११|| बौद्धमध्र वमद्रब्यसांख्य' काणादमन्यथा । लोकः पुरुष इत्येतदवक्तव्यं शरीरवत ॥१२।। निमित्तेश्वर कारः प्रकाश-नृप-शिल्पिवत् । यथेष्ट-साधनोत्कर्ष-विशेषापायवृत्तयः ।।१३।। स्वभावोऽर्थोऽन्तराभावा नियमा व्यभिचारतः । इष्टतोऽन्यदनेनोक्ता देश-काल-समाधयः॥१४॥ लक्ष्य-लक्षणयोरेवं देशधम-विकल्पतः । सदादि-प्रतिभेदाच्च निव-प्रतियोजनाः॥१५॥ चैतन्य दयोर्विच्छेदः परिणामेष्वसंश्रयात् । न विकल्पान्तरंभोक्तरनेनोक्तं सुखादिवत् ॥१६।। शरीरविभुता तुल्यमानन्त्यगुणदोषतः (वत)। मंमार-प्राप्त्यभिव्यक्तिर्विकल्पा: कारणात्मनः ॥१७॥ गुण-प्रचय-संस्कार-वृत्तयः कर्मवृत्तयः । अनाद्यनन्तरावश्ययथा चेतरयोगतः ॥१८॥ भतप्रत्येकर्मयोग(घात)सामान्यार्थान्तरात्मकम् । पंचधा बहुधा वाऽपि कार्यादेकादिव(चे)न्द्रियम ॥१।। जाति-प्रत्यय-सामान्य-चर-स्थिरचरन्मनः । उभयं विभवा देहलोकयोरनुगामि च ।।२०।। रूपादिमात्र द्रव्य च पिंडं एकविकल्पवान्। समस्त-व्यस्त-वृत्तिभ्यामथे-परिणतेपि ॥२शा सदसत्सदसन्नति काय-कारण-संभवः । अनित्य-नित्य-शून्यत्वे शेषमित्युपपादितम् । अवस्थितं जगत्सत्वाद्धात्वसत्प्रक्रियात्मकम् । धमोऽधर्मस्वभावेष्टिपुरुषार्थ निमित्ततः ।।२।। समग्र-विकलादेश-त्यागाऽभिप्राय-तत्कथा । सामान्याव्यासतः शेक्ष्यविपक्षाचार्य-शक्तितः ॥२४॥ द्वीप-वेलोदधि-व्यास-संख्या-भोग-विभूतयः । स्वर्गापायानुभागाश्च सनिमित्ता यथेष्टप्सः ।।२।। ज्ञानाऽऽचारविशेषाभ्यामाचारा द्धियते जनः । स नाऽत्युत्तान गंभीर: मुख-दुःखात्ययो हितः ॥२६॥ दृष्टान्तश्रविकैर्लोक: परिपक्ति शुभाऽशुभैः । सुखाथे-संशय-प्राप्ति-प्रतिषेध-महाफलैः ॥२७॥ ज्ञानात्कृत्स्नेष्टधर्मात्मपरमेश्वरतः शिवम् । कर्मोपयोगवैराग्य धाम-प्राप्तिश्च योगतः ॥२८।। पृथकसहाविनिर्भागदया-वैराग्य-संविदाम । ऐश्वर्य-मोक्षोपशम-समावेश-विकल्पतः ॥२॥ भागमाऽभ्युदयज्ञान-योगाध्याहार-धारणा । भावना-प्राणसंरोध-कृच्छयत्न-ब्रतानि च ॥३०॥ दोषव्यक्ति-प्रसंख्यान-विषयाऽतिशयात्ययः । परमैश्वर्यसंयोग-ज्ञानैश्वयं विकल्पयेत ॥३॥ प्रसिद्ध-प्राविभास्येति कामतस्तीर्थ-भक्तयः । ननु श्रीवर्द्धमानस्य वाचो युक्तः परस्परम् ॥३२॥ इति श्रीसिद्धसेनाचार्यप्रणीत-दृष्टिप्रबोधद्वात्रिंशिका ।
SR No.538010
Book TitleAnekant 1949 Book 10 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1949
Total Pages508
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy