SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ५२३ आषाढ, श्रावण, भाद्रपद, वीरनि०सं०२४५६] हारावली-चित्रस्तव. वषभाः । त्वन्नतये भवनमस्काराय मम मे ईहा यस्य तस्यामन्त्रणं सुपार्थ शोभनसमीप । प्रय वाञ्छा वर्तत इति सम्बन्धः । श्री नाभिसनस्ता- द्वितीयार्धव्याख्या-हे पार्श्वनाथ ! जिन ! - वदन्योऽपि कोऽपि भविष्यतीति आशंसानिरा- गिनां शरीरिणां रोगततिाधिपरंपरा तव भसार्थ ( जिनसार्वभौतिपदं )। जिनसार्वभौमाः वतोऽभिधानानामतोऽपि विलीना विलयं जगासर्वेऽप्यन्तिः , अतः प्रथमजिननिर्धारणाय वष- मेत्यर्थः ॥ २ ॥ ध्वजेति पदं । इति पूर्वार्धनाद्यं जिनं स्तुत्वा अर्थ-हे शोभनसमीप प्राप्त (हितकारी) देव पगन पश्चिमजिनस्तवमाह-हे षड्जीवरक्षा- श्रीअजित ! कामादिक ( काम, क्रोध, लोभ, मान, पर ! पथिव्यप्तेनोवायुवनस्पतित्रसलक्षणाः षड् हर्प) पाप मुझे सताते हैं, आप मेरी रक्षा कीजिये । जीवास्तेषां रक्षा पालनं तत्परः पड्जीवरक्षापरः हे जिन पार्श्वनाथ ! आपके नामसे देहधारियोंकी रांग तस्य संबोधनं । हे वीर वर्धमान ! त्वं आशु परम्परा विलीन हो गई है। शीघ्र स्वं निजं पदं मोक्षलक्षणं स्थानं देहि तृतीय-द्वाविंशतितमजिनरतवनम - वितर । किं विशिष्टं पदं ? देवीभत्रचितं देव्यो संसारपारो जनि मेऽद्य जाने, देवाङ्गनास्तासां भागे देवास्तै रचितं पूजितं तैरप्याराधितं सर्वोत्कृष्टत्वादित्यर्थः ॥ १॥ भ वत्पदौ संभव यद्यजा मि। ___ अर्थ-हे. श्री नाभिगजाके पुत्र जिनों- व श्याः स्वयं ते मदमोहमा ना, (मामान्य केवलियों)के चक्रवर्ति वृषध्वज-श्रीवपम! अनङ्गभड़े मति नमिना था३ आपको नमस्कार करनेकी मग इच्छा है । है पटकायके जीवोंकी रक्षामें तत्पर वीर-महावीर ! आप व्याख्या-हे सम्भव ! तृतीय जिनअपना देवोंस अचित पद (माक्ष पद ) मुझे दीजिय। पतं ! अहमिति जाने ऽवगच्छामि । अद्य मे मम द्वितीय-त्रयाविंशतितमजिनरतवनम-- संसारपागेऽजनि भव ममाप्तिर्बभूव । यद्यस्मात् श्री नन्दनाद्या व्यथयन्ति पा | पा, कारणात भवत्पदौत्वच्चरणी यनामि पूजयामि । अ वाऽऽप्त देवा जितमां सुपा छ। अथापरार्धव्याख्या-हे नेमिनाथ! द्वाविंशतितजि ना गिनांरोगततिर्विली ना, मनिन ! अनंगभंग कामनये सति मदमोहमानाः मामना वश्या वशत्वं ययरित्यर्थः ॥३॥ त वाभिधानादपि पाश्चना | थ॥२ अर्थ- संभव ! चकि मैं आपके चरणों व्याख्या-हे प्राप्त ! हितकारिन् देव की पूजा करता हूँ, इससे मुझे ऐसा मालूम होता है अजित ! श्रीनन्दनायाः कामक्रोधलोभमानहषः कि मैं संसार से पार हो गया हूँ-मंग भव समाप्ति पापाः पापिष्टा मां व्यथयन्ति पीडयन्ति । त्वं हो गई है । हे नेमिनाथ । कामदेवके जीते जाने पर अब रक्ष । हे सुपार्थ मुष्ठ शोभनं पार्थसमीपं मद, मोह और मान स्वयं ही वशवी हो गये हैं।
SR No.538001
Book TitleAnekant 1930 Book 01 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1930
Total Pages660
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy