SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ સાત વિભક્તિમય–વીજિન સ્તુતિ કર્તા—ભટ્ટારક શ્રી સકલકીર્તિજી वीरो वीरनराग्रणीगुणनिधिर्वीरा हि विरं श्रिता वीरेणेह भवेत्सुवीरविभवं वीराय नित्यं नमः । वीराद् वीरगुणा भवन्ति सुधियां वीरस्य वराश्चरा वीरे भक्ति सुकुतो मम गुणान् हे वीर देह्यद्भुतान् वीरोऽनन्तसुखप्रदेोऽसुखहरो वीरं श्रिता धीधना वीरेणाशु विनाश्यते भवमयं वीराय भक्त्या नमः । वीरान्मुक्तिवधूभवेत्बुधसतां वीरस्य नित्या गुणा वीरे मे दधतो मनोऽरिविजये हे वीर शक्ति कुरु वीरो वीरबुधाग्रणी जितरिपुं वीरं श्रयन्ते बुधा वीरेणारिचयः सतां विघटते वीराय सिद्धय नमः । वीरान्नास्त्यरिघातकोत्र सुभटा वीरस्य नित्या गुणा वीरे वीरतर दधे निजमना मां वीर ! वीर सृज वीरे। वीरबुधैः स्तुतश्चमहिता वीर प्रवीराः श्रिताद् वीरेणाशु समाप्यते गुणचयो वीराय भक्त्या नमः । वीरान्नास्त्यपरः स्मरारिहतको वीरस्य दिव्या गुणा वीरे मां विधिना स्थित विधिजये भो वीर वीर कुरु ત્યાં જ આકાશમાં દુંદુભિનાદ ગાજી ઊઠયો. શ્રેણિક પ્રભુના અવાજ સ'ભળાયા : “રાન્ ! કલેશમુક્ત મન મેાક્ષ અપાવે છે, देवलज्ञानं ५ म्या." : बैन : ( भुपृष्ठ परतु अनुसंधान ) ॥ १ ॥ 11 8 11 ( श्री वीर-वर्धमान यस्तिमांथा उधृत ) (श्रेषठ – यू. भु. श्री प्रद्युम्नविभ्य એનું ॥ २ ॥ ॥ ३ ॥ ચમકયા. શું થયું ? એવા વિચાર કરે છે, ત્યાં જ साप्ताहि पूर्ति महारान) આ પ્રત્યક્ષ ઉદાહરણ જો. રાજષિ પ્રસન્નચંદ્ર - - श्री यू. भु. शासयद्रविन्य महारान ૧૭૧
SR No.537872
Book TitleJain 1975 Book 72
Original Sutra AuthorN/A
AuthorGulabchand Devchand Sheth
PublisherJain Office Bhavnagar
Publication Year1975
Total Pages392
LanguageGujarati
ClassificationMagazine, India_Jain Weekly, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy