________________
સાત વિભક્તિમય–વીજિન સ્તુતિ
કર્તા—ભટ્ટારક શ્રી સકલકીર્તિજી
वीरो वीरनराग्रणीगुणनिधिर्वीरा हि विरं श्रिता वीरेणेह भवेत्सुवीरविभवं वीराय नित्यं नमः । वीराद् वीरगुणा भवन्ति सुधियां वीरस्य वराश्चरा वीरे भक्ति सुकुतो मम गुणान् हे वीर देह्यद्भुतान् वीरोऽनन्तसुखप्रदेोऽसुखहरो वीरं श्रिता धीधना
वीरेणाशु विनाश्यते भवमयं वीराय भक्त्या नमः । वीरान्मुक्तिवधूभवेत्बुधसतां वीरस्य नित्या गुणा
वीरे मे दधतो मनोऽरिविजये हे वीर शक्ति कुरु वीरो वीरबुधाग्रणी जितरिपुं वीरं श्रयन्ते बुधा
वीरेणारिचयः सतां विघटते वीराय सिद्धय नमः । वीरान्नास्त्यरिघातकोत्र सुभटा वीरस्य नित्या गुणा
वीरे वीरतर दधे निजमना मां वीर ! वीर सृज वीरे। वीरबुधैः स्तुतश्चमहिता वीर प्रवीराः श्रिताद्
वीरेणाशु समाप्यते गुणचयो वीराय भक्त्या नमः । वीरान्नास्त्यपरः स्मरारिहतको वीरस्य दिव्या गुणा
वीरे मां विधिना स्थित विधिजये भो वीर वीर कुरु
ત્યાં જ આકાશમાં દુંદુભિનાદ ગાજી ઊઠયો. શ્રેણિક પ્રભુના અવાજ સ'ભળાયા :
“રાન્ ! કલેશમુક્ત મન મેાક્ષ અપાવે છે,
देवलज्ञानं ५ म्या."
:
बैन :
( भुपृष्ठ परतु अनुसंधान )
॥ १ ॥
11 8 11 ( श्री वीर-वर्धमान यस्तिमांथा उधृत ) (श्रेषठ – यू. भु. श्री प्रद्युम्नविभ्य
એનું
॥ २ ॥
॥ ३ ॥
ચમકયા. શું થયું ? એવા વિચાર કરે છે, ત્યાં જ
साप्ताहि पूर्ति
महारान)
આ પ્રત્યક્ષ ઉદાહરણ જો. રાજષિ પ્રસન્નચંદ્ર
-
- श्री यू. भु. शासयद्रविन्य महारान
૧૭૧