SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १५-६ ॥४-१-२-3 : ता. २४-८-८3 १६५ पाण्डवाः पञ्चापि मुनिनां कोटिविंशत्या कुन्त्या सह निःशेष कर्मणां क्षयात् । __निरामयमक्षयपदं ययुस्तत्र तपस्तपस्यन्ती द्रौपदी जीवितात्यये ब्रह्म कल्पेऽगात् । क्रमादक्षरपदं यास्यतीति । -शंञ्जय कल्पवृतौ। य प्रतिज्ञे रागकर्मणि स्थगिते सा कैकय्या दशरथनृपदीक्षाग्रहणावसरे याचिता एकया भरताय राज्यं, द्वीतियातश्व रामाय वनवासमा द्वादश हायनमिति -योगशास्त्रा जैनगीता शत्रुञ्जय कल्पवृत्तिषु ।। तियग्नगतिभ्यां कोऽपि जनः शलाकानत्वं न प्राप्तोति किन्तु वीरनो मनुष्य । भवतो विदेहे प्रियमित्रचक्री बभूव स आश्चर्यकारको जात इति । -भगवती महावीरचरियेषु ॥ ॥ मिथ्या मे दुष्कृतमिति ॥ පපපපපපපපපපපපපපපපපපපපප न शासनाने या शुभेच्छा ... કેઈની ચડતી દેખી અદેખાઈ કરવી નહિ, આપણે જ બીજાની ચતી કરવાની ફરજ છે તે તે પોતાની મેળે તેમાં અદેખાઈ શા માટે કરવી ? એશીયન ટ્રેન્ટ્સ પર-૫૪ મરજીદ બંદર રોડ, भुग४-3 Janwar
SR No.537256
Book TitleJain Shasan 1993 1994 Book 06 Ank 01 to 48
Original Sutra AuthorN/A
AuthorPremchand Meghji Gudhka, Hemendrakumar Mansukhlal Shah, Sureshchandra Kirchand Sheth, Panachand Pada
PublisherMahavir Shasan Prkashan Mandir
Publication Year1993
Total Pages1038
LanguageGujarati
ClassificationMagazine, India_Jain Shasan, & India
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy