SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ "श्री जिनाज्ञा एव तरणोपाया” - संक. मुनिधर्मतिलकविजयः ॥ श्री गौतमस्वामिना पृष्टं भगवन्तः किमु पिशाचा राक्षसाश्व कापलिकमाहारं कुर्वन्ति किं नवा ? भगवद्भिः कथितं गौतम । न कुर्वन्ति प्रकृत्याव्यन्तरा अमी बाला इव क्रीडां कुर्वन्ति महामांसं जग्धमिति मायां दर्शयन्ती ते '—–कुवलयमालायां । जिनेश्वराणामृषभादीनां श्रमण परिणामे चतुरशीतिसहस्रादिकमुक्तं तत्प्रधानसूत्र विरचन समर्थान् श्रमणानधिकृत्य ज्ञेयमितरथा पुनः सामान्य श्रमणाः - लोकप्रकाशे । प्रभूततरा अपीति ना परिदधेन्न स्त्रीवस्त्रं कदापि पूजाविधौ तथैव नार्यपि नरवस्त्रं कामरागविवधर्द्धनं न परिदधेत् । नरेण द्विवस्त्रं नार्या च प्रिवस्त्रं पूजा समये ग्रहाणीयमिति - आचारोपदेशोपदेश चिन्तामण्योः ज्ञानिना सर्वदा यथा शक्ति यथायोग्यं जिनाज्ञा पालनीयैवेति - उपदेशसारे एष चा शाश्वतो नाशान्मूलाऽनाशाच्च शाश्वतः ततः सोभय धर्मत्वात् शाश्वतः प्रायः उच्यते इति - लोकप्रकाश शंत्रुजय महात्म्यादिषु । वर्तमानकाले यत्सूत्रं वर्तते तस्य गुरु परंपरया गृहीतार्था विनिश्वितार्था गीतार्था भवन्तीति - गच्छाचार लंघुवृत्तौ ततः पंचमहाव्रताधिष्ठात्र्यो देव्यो ब्राह्मी सुन्दरी विजया जयंती योगलतेति नाम्य इति - निगम प्रवचन नयसारोद्धारे । रथनेमिना संसारे प्रव्रज्यायां च प्रार्थिता राजीमति र्भोगार्थमिति अरिष्टनेमेलघु भ्राता चेति - दशवैकालिक नेमिनाथ चरित्र भरतेश्वर वृतिषु । णो पासथ्थाई वंदमाणस्स कित्ती नेव निज्जरा होइ कायकलेस एव कुणइ - अध्यात्मकल्पद्रुमे तह कम्मबंधे चेति
SR No.537256
Book TitleJain Shasan 1993 1994 Book 06 Ank 01 to 48
Original Sutra AuthorN/A
AuthorPremchand Meghji Gudhka, Hemendrakumar Mansukhlal Shah, Sureshchandra Kirchand Sheth, Panachand Pada
PublisherMahavir Shasan Prkashan Mandir
Publication Year1993
Total Pages1038
LanguageGujarati
ClassificationMagazine, India_Jain Shasan, & India
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy