________________
१६१२]
मय विचारणा.
नय विचारणा
(प्रयोजक पण्डित श्री रत्नचन्द्रजी.) : अस्ति खलु जिनेन्द्रवाणीविलासविलसितविचारवल्लीवितानव्याप्तनयवादस्य किमप्युच्चरहस्यं, न केवलं तस्य शास्त्रीय गूढवचनाशयपरिस्फोटन एवोपयोगीत्वम. अपित्वात्मिकोन्नत्यविनाभाविसाम्यभावोद्भावनस्थिरीकरणपरिवर्द्धनेष्वप्यतीवोपयोगित्वम्. ... .. . . ... साम्यभावमूलशैथिल्यकारको हि मन्यमानविचारविभेदः. सामान्यतोऽयं नियमो दृश्यते, प्रायः सर्वेषु जनेषु यत् स्वकीय स्वकीय मनसि ये ये विचाराः समुद्भवन्ति, यद्वा स्वयं सिद्धान्तत्वेन यद्यत् स्वीकरोति, तमेव स्वसंमतं सिद्धान्तं परान् ग्राहयितुमभिलषति, प्रयतते च. परे यदि संगृहीत स्वीय सिद्धान्तेभ्य इमं विचारं वा विरूद्धमन्यदिग्गामिनं च मत्वा न स्वीकुर्वन्ति, तदा भवति प्रथम सैद्धान्तिकपूर्वपक्षिणो मनसि विषाद आग्रहश्च ततश्च कर्तु प्रवर्तते परैः सह वागयुद्धं. परेषामपि भवति ततो व्युग्रहः, परस्परं क्लेशवृद्धौ च नश्यति साम्यभावमूलम् ।।
अत्र भिन्नदिग्गामिनोरपि विचारयोरस्ति कयाचिद् दृष्ट्या परस्परं सायुज्यं, सामीप्यम्, सोपयोगित्वं चेति, विरोधविभेदकं सत्यतोपदर्शकं स्याद्यदि किञ्चित्तत्त्वं चेत् स जैनानां नयवादः. किञ्च तत् स्वरूपं ? कथं च तेषां विरोधपरिहारकत्वम् ? इति स्यादाकांक्षाऽतोयत् किञ्चित्तत्स्वरूपाद्युपदर्शनमावश्यकम्.
नयसामान्यस्वरूपम् .. यद्यपि नयसामान्यलक्षणं विशेषनयलक्षणं च, प्रतिपुस्तकं प्रायः पृथक् पृथक् दृश्यते. कुत्रचित् "नानास्वभावेभ्यो व्यावृत्यैकस्मिन् स्वभावे वस्तुनयः" १ अन्यत्र "प्रमाणेन • संगृहीतार्थैकांशोनयः" २ ज्ञातुराभिप्रायः अतविकल्पो वा नयः ३ अनुयोगद्वारवृत्तौ तु, "सर्वत्रानन्त धर्माध्यासिते वस्तुनि एकांशग्राहको बोधो नयः" ४ नयोपदेशे च, “सत्वाऽसत्वाद्युपेतार्थेष्वपेक्षावचनं नयः" ५. इति.
अत्र लक्षणपञ्चकपरिपाट्यामापाततो भिन्नला प्रतीयते, तथाप्याशये नास्ति भेदः. सर्वत्रापि नीयतेऽनेकधात्मकं वस्त्वंशेन परिछिद्यते येनेति व्युत्पत्त्याश्रयेणतथाविधाभिप्राय एव नयलक्षणनिर्भरः. प्रथम लक्षणे नानास्वभावेभ्यो व्यावृत्यैक