SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ જૂદા જૂદા સધપતિ. ૧પ ९ सहस्त्र मितानि शकटानां, १८ लक्षास्तुरंगमानां, ७६ शतानि गजानां एवं करभ वृषभादिमानं ज्ञेयं. १ थिरापद्रे संधपति आभूः श्री श्रीमालज्ञातीयः पश्चिम मंडलीक बिरुदं वहन बभूव. यस्य यात्रायां ७०० शत देवालये, द्वादश १२ कोटिस्वर्णव्ययः प्रथम यात्रायां कृतः, ३ कोटिटंककैः सरस्वती भांडागारे वर्तमान सर्वागम प्रतिरेका सौवर्णाक्षरा द्वितीया सर्व वर्तमान ग्रंथ प्रति मस्यक्षरमयी, ३६० आत्मसदृशाः साधर्मिकाः कृताः, संघे ७०० महिषाः पानीयानयनाय, ७०० आचार्यपदानि कारितानि सूनेत मादक्रूर ग्रामयोः प्रासादौ सारु आर घाटमयौ कारितौ संस्तारक दीक्षावसरे सप्त कोटी द्रव्यव्ययः कृतः सप्तक्षेत्रेषु. २. मंडपदुर्गे संघपति पेथडेन प्रथमयात्रायां ११ लक्षाः टंका रुपमयानां व्ययश्चक्रे संघे ७० मनुष्याणां देवालयाः, ५२ मंडपगढे जिनप्रासादशतं, तत्र चोपरि स्वर्णमयाः कलशाः कारिताः श्री धर्मघोषमुरीणां महोत्सवे ७२ सहस्र द्रव्यव्ययः कृतः भृगुकच्छे यो भांडागारमलीलिखत् । ८४ प्रासादाः कारिताः, श्री गिरिनार महातीर्थे समकालमेव श्वेतांबर दिगंबर श्री संघः प्राप्तः श्वेतांबर दिगंबराणां परस्परं तीर्थविवादो जातः, संघपति द्वयस्यापि मध्ये य इंद्रमालां परिधास्यति तस्य तीर्थमिदमिति वृद्ध बहुजनोक्तौ पेथड संघपतिना सुवर्णस्यैव ५६ घटी प्रमाणस्येंद्रमा. लापरिघापनं चक्रे तीर्थ च स्वकीयं कृतं येन श्री धर्मघोष सूरीणां पार्थे परिग्रह प्रमाणं पूर्व गृहीतं टक्कशत द्वयप्रमाणाभिग्रहे सति पुरुषभाग्य निःसीमत्वमिति श्री गुरुवचनेन लक्षत्रय प्रमाण द्रव्याभिष्टहो गृहीतः ततोप्यधिक द्रव्यप्राप्तौ देवगुरु योग्यमिति नाम दत्तं द्रव्येः ३ तस्य सुतो झांझणदेवः समजनि तेन श्री शत्रुजय श्री गिरिनार महातीर्थयोरेकैव ध्वजा दत्ता, तेन राजाधिराजा सारंगदेवस्य कर्पूरार्पणसमये राजा प्रसूति विधानं कारितः ४ संप्रति भूपेन सपाद कोटि प्रमिता जिन प्रतिमाः कारिताः, सपाद लक्ष मिता जैन प्रासादाः कारिताः, सिंधुदेशमध्ये मरोटग्रामे ९५ सहस्त्र प्रतिमाः पित्तलमया अद्यापि संति, ७०० सप्तशतानि दानशालायां येन स्वकीय बंठाः साधु सामाचारी शिक्षयित्वा साधुवेषेण सर्व देश मध्ये प्रथमं प्रेषिताः, पश्चात् सत्य साधवः, ३६ सहस्त्र प्रासादा नवीनाः अन्ये जीर्णोद्धारथ बहवः कारिताः,
SR No.536514
Book TitleJain Shwetambar Conference Herald 1918 Book 14
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherJain Shwetambar Conference
Publication Year1918
Total Pages186
LanguageGujarati
ClassificationMagazine, India_Jain Shwetambar Conference Herald, & India
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy