________________
श्री जैन श्वे । हेरॅड.
गुरुपदप्रसाद स्वविमल कुलप्रबोध नैक प्राप्त परमयशोवाद भ० श्रीशालिसूरिः त० श्रीसुमतिसूरिः । त० श्री शान्तिसूरिः । त० श्री ईश्वरसूरिः । एवं यथा क्रममनेक गुणमणिगण रोहणगिरीणां महासूरीणां वंशे पुनः श्रीशालिसूरिः । त० श्रीसुमति सूरिः तत्पट्टालंकारहार भ० श्रीशान्तिसूरिवराणां सपरिकराणां विजयराज्ये ॥ अe श्रीपादेशे | श्रीसूर्यवंशीयमहाराजाधिराज श्रीशिलादित्यवंशे श्रीगुहिदत्तराउल श्रीबप्पाक श्रीषुम्माणादि महाराजान्वये । राणा हमीर श्रीषेतसी ह श्रीलषमसीह पुत्र श्रीमोकलमृगांक वंशोद्योतकार प्रताप मार्तंडावतार | आसमुद्रमहिमंडलाखंडल । अतुलमहाबल राणा श्री कुंभकर्ण पुत्र राणा श्रीरायमल विजयमान प्राज्यराज्ये । तत्पुत्र महाकुमार श्री पृथ्वीराजानुशासनात्। श्री केशवंशे राय भंडारीगांत्रे राउलश्री लाषणपुत्र श्रीमं० दृदवंशे मं० मयूर सुत मं० साहूलहः । तत्पुत्राभ्यां मं० सीहा-समदाभ्यां सबांधवमं० कर्मसी धारा लाखादिसुकुटंब युताभ्यां श्रीनदकूलवत्यां पुर्या सं० ९६४ श्री यशोभद्रसूरिमंत्रशक्तिसमानीतायां मं० सायर कारित देवकुलिका यूद्धारितः सायर नाम श्रीजिनवसत्यां श्रीआदीश्वरस्य स्थापना कारिता कृताश्री शान्तिसूरि पट्टे देवसुं - दर इत्यपरशिष्यनामभिः आ० श्री ईश्वरसूरिभिः इति लघुप्रशस्तिरिथं लि० आचार्य श्रीईश्वरसूरिणा उत्कीर्णा सूत्रधार सोमाकेन || शुभं
૪૧૬
આ લેખના લખનાર ઇશ્વરસૂરિએ સ: ૧૫૮૧માં દીવાળીને દિવસે નલિકા (નાલાઇ)ની અંદર મુમિત્ર ઋષિચરિત્ર સસ્કૃતમાં બનાવ્યું છે. તેની અંતમાં તેના બનાવેલા બીજા ગ્રન્થોનાં નામ પણ આ પ્રમાણે જણાવ્યાં છેઃ
जीव विचार प्रकरण विवरण माद्विसहस्रमानं च | श्रीललितांगचरित्रं रासक चूडामणीत्यभिधम् ॥ १ ॥ श्रीपालचतुष्पादिका पडभाषास्तोत्र टिक्किकाटीका । श्रीनंदिषेणसुमुनेः षड्गीतः पंचमोरासः ॥ २ ॥ श्री मद्यशोभद्गुरु प्रबंधः श्री फाल्गुचिंतामणिनामधेयः । श्रीमदास्तवनं सट्रीकं ज्ञेया: प्रबंधाः सहजा इमेऽस्य ॥ ३ ॥