SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ४ જેનયુગ ભાદ્રપદ-આધિન ૧૯૮૩ मुणिणो सया जागरंति । कुसले पुण णो बद्धे, णो मुक्के । वीरे नो सहते रतिं । वीरे न रज्जति । जहा अंतो तहा बाहिं । जहा बाहिं तहा अंतो। अणेगचित्ते खलु अयं पुरिसे । रूवेसु विरागं गच्छेज्जा । पुरिसा ! सच्चमेव समभिजाणाहि । आरियवयणमेवं । तइयो पाढो अप्पाणं कसेहि । अप्पाणं जरेहि । वयं पुण एवमाइक्खामो । सव्वे पाणा न हंतव्वा । किमथि उवाही(धी) पासगस्स ? । अस्थि सत्थं परेण परं । पत्थि असत्थं परेण परं। जे एगं नामे से बहू नामे । जे बहू नामे से एगं नामे । जे एगं जाणइ से सव्वं जाणइ । जे सव्वं जाणइ से एगं जाणइ । जहा जुन्नाई कट्ठाई हव्ववाहो पमत्थति । नाऽणागमो मच्चुमुहस्स अस्थि । जे आरिया ते एवं वयासी । पास लोए महब्भयं । बुद्धेहिं एवं पवेदितं । मेहावी जाणिज्जा धम्मं । समयाए धम्मे आरिएहिं पवेदिते । समणे महावीरे पुव्वं देवाणं धम्ममाइक्खति, पच्छा मणुस्साणं । अप्पेगे सीसमन्भे । अप्पेगे पायमच्छे । अप्पेगे उद्दवए । जे अज्झत्थं जाणइ से बहिया जाणइ । आरंभसत्ता पकर्रति संग । सुअं मे आउस ! तेण भगवया एवमक्खायं । अप्पमत्तो परिव्वए। अणगारे दीहरायं तितिक्खए । एयं कुसलस्स दंसणं। चउत्थो पाढो महव्वयउच्चारणा सबाओ पाणाइवायाओ वेरमणं । सव्वाओ मुसावायाओ वेरमणं । सव्वाओ अदिनादाणाओ वेरमणं । सव्वाओ मेहुणाओ वेरमणं । सव्वाओ परिग्गहाओ वेरमणं । सबाओ राइभोअणाओ वेरमणं । सव्वं भन्ते ! पाणाइवायं पञ्चक्खामि-नेव सयं पाणे अइवाएज्जा, नेवऽन्नेहिं पाणे अइवायाविजा, पाणे अइवायते वि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं ॥१॥ सव्वं भन्ते ! मुसावायं पञ्चक्खामि-नेव सयं मुसं वएजा, नेवऽनेहिं मुसं वायावेज्जा, मुसं वयंते वि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं ।। ___ सव्वं भन्ते ! अदिन्नादाणं पञ्चक्खामि-नेव सयं अदिन गिव्हिज्जा, नेवऽनेहिं गिण्हावेज्जा, अदिन्नं गिण्हते वि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं ॥३॥
SR No.536287
Book TitleJain Yug 1984
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherJain Shwetambar Conference
Publication Year1984
Total Pages622
LanguageGujarati
ClassificationMagazine, India_Jain Yug, & India
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy