________________
Shri Mahavir Jain Aradhana Kendra
८९
www.kobatirth.org
॥ डाकुरेशस्तोत्रम् ॥
श्रीद्वारावतियात्रयातिविकलः षण्मासि मास्यच्युतं
नित्यं षष्टिसमाः करस्थतुलसीपत्रैः समर्च्याभवत् । दृष्ट्वा भक्तजरां कृपार्द्रहृदयः कृष्णः स्वकीयां पुरीं
हित्वा गुर्जरङ्कनाथनिकटे दासालयं त्वाश्रितः || १॥ तं ब्रह्मादिनिषेवितं कलिमलप्रध्वंसकं ज्ञानदं
सर्वेषामघकारिणामघहरं स्वात्मानमानन्ददम् । भक्ताभीष्टफलप्रदं मुनिवरैर्ध्यातं हृदम्भोरुहे
संसारार्णवतारकं भयहरं सेवध्वमत्युत्सुकाः ||२||
श्रीमच्चारुमुखाम्बुजोपरिलसन्नासाग्रमुक्ताफलं
कर्णद्योतितलोलकुण्डलतडिद्गलश्रिया शोभितम् । कण्ठे कौस्तुभमौक्तिकैर्मरकतैश्चञ्चत्प्रभाभासुरं
हस्तैः कञ्जगदासुदर्शनदरान्नित्यं वहन्तं भजेत् || ३ || काञ्चीदामविभूषितं कटितटं पीताम्बरं सुन्दरं
ध्यायेन्नूपुरनादितं पदयुगं जङ्घोरुजानुद्वयम् । एवं ध्यानपरा विरचितनया भक्तैः समभ्यर्चितं
सेवन्तो भगवत्पदाब्जयुगलं नित्यं स्थिताः सन्निधौ ||४|| नानासाधनश्रान्तजीवमनसां स्वात्मैकतामुद्यतं
कर्तुं रागिषु रागितां स्वविषये मुक्तेषु दास्यात्मताम् । हंस गोपिमनोविलासकुशलं सेवैकगम्यं परं
यो रङ्कः प्रतिमासमागमकरो राकोत्सवे रङ्कतां
ज्ञात्वा लोकविचक्षणा भुवि हरिं भक्त्या भजन्तेऽनिशम् ||५||
त्यक्त्वा पुत्रधनादिभोगसहितां लोके सदा मोदते ।
अन्ते गच्छति वैनतेयरहणं चारुह्य सर्वोत्तमं
वैकुण्ठं हरिपार्षदैः समकृतिर्ब्रह्मादिभिः संस्तुतः ||६||
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
મિલિન્દ એસ. જોષી