SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 413 03:२ કટલેક ઠેકાણે નાટકમાં કહેવા તેમજ સુભાષિત જેવાં વાકને પ્રયોગ કર્યો છે, જે વાક્ય ચિરસ્મરણીય અને ચિંતનીય બન્યાં છે. દાખલા તરીકે— (१) यथा तथा स्वार्थनिष्ठर्भवितव्यं विचक्षणः । श्रुयते रासभस्वापि ममर्द चरणो हरिः ।। મરાઠી ભાષામાં એક કહેવત છે– અડલા નારાયણ ગાઢવાચે પાય ધરી '. पिसाना समां बांधवानी हेवत मेयाय नाटमा मावे छे.-(२. न खलु बहुभिरप्याखुभिः समुदितैर्मार्जारकण्ठे बध्यते घण्टा। अन्य सुवियारोमा नायेना वाध्य। मननीय छ (१) प्रणामो हि प्रथमे प्राणा विनयव्रतस्य । (२) स्वजाते: पक्षपातो हि क्रियते वायसैरपि । (३) गूढमन्त्रता हि जीवितं राजनीते: । (४) अनिदो हि संवननबीजाक्षरं सिद्धेः । સુંદર શૃંગારપ્રધાન લોકોમાં મયૂર કવિ અને બાણભટ્ટની આખ્યાયિકા અને લોકચરણ 'कुचप्रत्यासत्त्या हृदयमपि ते चण्डि कठिनम् ।नुभ२५ थाय । २भशीय प्रसार समेछ हृदयानि हताशानां नितम्बिनीनां न भवन्ति मृदुकानि । सहवासिस्तनसंसर्गलग्नकठिनत्वदोषेण ।। થોડેક ગ્રામ્ય લાગે તે પણ અત્યારના બહુચર્ચિત “ચેલીગીત ”ને પણ ટપી જાય તેવા વક્ષેજસંજ્ઞક ” મારાજાના સૈનિકા અંગે રાજ અને જાસુસ જ્ઞાનદર્પણ વચ્ચે સંવાદ રમણીય છે-- राजा ज्ञानदर्पण ! य एते द्वन्द्वेन स्थिता: प्रतिस्थानमालोक्यन्ते तैः कस्यावासर्भवितव्यम् ! ज्ञानवर्पण:-( ईषद्विहस्य )...... एते वक्षोजसंज्ञाजुषः । राजा-(सात) ज्ञानदर्पण ! अपि नाम यादृशममीषामापातमात्रेण रमणीयत्वं बहिरस्ति तादृशमन्तरमपि संभाव्यते । ज्ञानदर्पण:-देव ! अमीषां यादृशं बाह्यं रम्यत्वमिह वर्तते । यदि स्यादन्तराप्येवं तत्स्यात्काममयं जगत् ।। अपि च-विलोक्यमाना एवैते हृद्याः क्षितिधरा इव । कठिनाः स्पृश्यमानास्तु परमोगहेतवः ॥ राजा-ज्ञानदर्पण ! अन्तस्तत्त्वममीषामवगन्तुमिच्छामि । For Private and Personal Use Only
SR No.536133
Book TitleSwadhyay 1997 Vol 34 Ank 01 02 03 04
Original Sutra AuthorN/A
AuthorRajendra I Nanavati
PublisherPrachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
Publication Year1997
Total Pages341
LanguageGujarati
ClassificationMagazine, India_Swadhyay, & India
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy