________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
413
03:२
કટલેક ઠેકાણે નાટકમાં કહેવા તેમજ સુભાષિત જેવાં વાકને પ્રયોગ કર્યો છે, જે વાક્ય ચિરસ્મરણીય અને ચિંતનીય બન્યાં છે. દાખલા તરીકે— (१) यथा तथा स्वार्थनिष्ठर्भवितव्यं विचक्षणः ।
श्रुयते रासभस्वापि ममर्द चरणो हरिः ।। મરાઠી ભાષામાં એક કહેવત છે– અડલા નારાયણ ગાઢવાચે પાય ધરી '.
पिसाना समां बांधवानी हेवत मेयाय नाटमा मावे छे.-(२. न खलु बहुभिरप्याखुभिः समुदितैर्मार्जारकण्ठे बध्यते घण्टा। अन्य सुवियारोमा नायेना वाध्य। मननीय छ
(१) प्रणामो हि प्रथमे प्राणा विनयव्रतस्य । (२) स्वजाते: पक्षपातो हि क्रियते वायसैरपि । (३) गूढमन्त्रता हि जीवितं राजनीते: । (४) अनिदो हि संवननबीजाक्षरं सिद्धेः ।
સુંદર શૃંગારપ્રધાન લોકોમાં મયૂર કવિ અને બાણભટ્ટની આખ્યાયિકા અને લોકચરણ 'कुचप्रत्यासत्त्या हृदयमपि ते चण्डि कठिनम् ।नुभ२५ थाय । २भशीय प्रसार समेछ
हृदयानि हताशानां नितम्बिनीनां न भवन्ति मृदुकानि ।
सहवासिस्तनसंसर्गलग्नकठिनत्वदोषेण ।। થોડેક ગ્રામ્ય લાગે તે પણ અત્યારના બહુચર્ચિત “ચેલીગીત ”ને પણ ટપી જાય તેવા વક્ષેજસંજ્ઞક ” મારાજાના સૈનિકા અંગે રાજ અને જાસુસ જ્ઞાનદર્પણ વચ્ચે સંવાદ રમણીય છે--
राजा ज्ञानदर्पण ! य एते द्वन्द्वेन स्थिता: प्रतिस्थानमालोक्यन्ते तैः कस्यावासर्भवितव्यम् ! ज्ञानवर्पण:-( ईषद्विहस्य )...... एते वक्षोजसंज्ञाजुषः । राजा-(सात) ज्ञानदर्पण ! अपि नाम यादृशममीषामापातमात्रेण रमणीयत्वं बहिरस्ति
तादृशमन्तरमपि संभाव्यते ।
ज्ञानदर्पण:-देव ! अमीषां यादृशं बाह्यं रम्यत्वमिह वर्तते ।
यदि स्यादन्तराप्येवं तत्स्यात्काममयं जगत् ।। अपि च-विलोक्यमाना एवैते हृद्याः क्षितिधरा इव ।
कठिनाः स्पृश्यमानास्तु परमोगहेतवः ॥
राजा-ज्ञानदर्पण ! अन्तस्तत्त्वममीषामवगन्तुमिच्छामि ।
For Private and Personal Use Only