________________
Shri Mahavir Jain Aradhana Kendra
૬૪
www.kobatirth.org
वायुः ॥
अङ्गानुकु (कू) लमनुरागवशं कलत्रमिव्छ (त्थं) करोति किमसौ स्वय ( प ) ते (त) स्तुषारः ॥ ६४ ॥ आरात् कारि(री)षवह्ने विरचि तृणशतैः *७ [ प्र ] स्तरान्तर्निषण्णौ संशीर्णं(र्ण)ग्रंथिकं स्यात् विच (ब) रवि (व) शविशा (श) शी (च्छी) तवाताभिभूतैः ॥ नीता (:) कृच्छ्रेण पान्यैः स्व (व) ति ( भि) रिवनिव ( ब ) हं जानुसंकोचकुब्जैरंत दुर्वारदुःखं विगुणतरकृता यामयामास्त्रयामा ( : ) || ६५ ॥ मीलनक्रीडा |
ઉષા એમ, બ્રહ્મચારી
नैतस्याः प्रसृतद्वयेन सरले शक्यौ (क्ये) पिधातु दृशौ ।
सर्वत्रैव विलोक्यते मुखशशिज्योत्स्नावितानैरियम् ॥ इत्थं बालतया सखीभिरसकृद् दृग्मीलनाकेलिषु
व्याषिद्धारजनीमुखं (खे) च नयने स्वे गर्हि ( है ) ते कन्यका || ६६ ||
न पाणिप्रछा (च्छा ) नयनयुगमत्यायतमिदं नितम्बस्यौदार्यं (य)त्व (त्व) रितगतियोगोऽप्यसुलभः ॥ अतिस्वल्पौ पाणि (णी) स्तनभरनिरोधान्ना (न) मी (मि) लितौ निमीलक्रीडायां कलुषयसि मुग्धे किमिति न ( : ) ॥ ६७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
केशानाकुलयनिति० पट | चुम्बितो गङ्गाभित्तीति०५८ । शिशिरपथिकः ॥ पृष्टोरोपितेति ० पुण्यग्नाविति०
॥
५७ विविधचिततृण (विरचि तृणशतैः )
ફૂટનોટ નં. ૮, ૯ અને ૬૦ ના અપૂર્ણ સુભાષિતે “ સુભાષિતરત્નભાંડાગાર ની કાશીનાથ પાંડુરંગ પરબની પાંચમી આવૃત્તિમાંથી ઉદ્ધૃત કર્યા છે જે નીચે પ્રમાણે છે
५८ शिशिरवायवः
केशानाकुलयन्दशौ मुकुलयन्वासौ बलादाक्षिपन्नासन्वप्नुलकोद्रमं प्रकटयन्नावेगकम्प गतेः ।
वारंवारमुदारसीत्कृतिभरैर्दन्तच्छन्द पीडयन्प्रायः शैशिर
एष संप्रति मरुत्कान्तासु कान्तायते ॥ १८ ॥ पान नं. ३६३
५९ चुम्बन्तो गण्डभित्तीरलकवति मुखे सीत्कृतान्यादभाना वक्षः सूत्कञ्चुकेषु स्तनभरपुलको द्भेदमापादयन्तः ।
ऊरुन कम्पयन्तः पृथुजघनतटात्स्रंसयन्तोऽशुकानि
व्यक्तं कान्ताजनानां विटचरितभृतः शैशिरा वान्ति वाताः ॥ १९ ॥ ६० शिशिरपथिकः
पुण्याग्नौ पूर्णवाञ्छः प्रथममगणितप्लोष दोषः प्रदोष
पान्थः सुप्त्वा यथेच्छं तदनु च सतृणे धामनि ग्रामदेव्याः । उत्कम्पी कर्पुटार्थे जरति परिजडे छिद्रिणि च्छिन्ननिद्रे वाते वापि प्रकामं हिमकणनिकणकोणतः कोणमेति ॥ २० ॥
For Private and Personal Use Only