SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'किरातार्जुनीयम् मा usds ૫૯ ધર્મવિજય મલ્લિનાથ २५ २६ मध्यस्थितस्य भर्तुः रजो वा वैषम्य प्रध्वंसनं शंकाकुलाया उन्मुखस्य विफलीकृतायां विचारमार्गे हेमलेख अभ्युत्थितस्य कर्तु: विकारः पर्यायः विध्वंसनं समाकुलाया उत्सुकस्य अधरीकृतायां विचारमध्ये हैमलेख लेभे भेजे अगणिताहितेषोः लिप्तदेहः शशांकलेखा स्तंभम् शाच्यपूज्यः महोपवासैः लीलं वनस्थलीषु उत्सारितो खंडनाम् जवेन मेघः नीरन्ध्रे परिगमिते अगणितेषुराशेः दिग्धदेहः शशांकखण्ड स्तंबम् शोचनीया जपोपवासैः दीप्तः रणस्थलीषु उत्सादितो खंडनम द्रवेतरेषां नीरधं परिगमित ६९ સગ ૧૮ महीभृतः उत्थितः करयुगलेन प्रचलेन चलितं विनमने वितानाकृतीः मुक्ताः दरीभृतः उदितः भुजयुगलेन प्रचलिते चलित विनमिते वितानीकृताः युक्ताः For Private and Personal Use Only
SR No.536117
Book TitleSwadhyay 1993 Vol 30 Ank 01 02
Original Sutra AuthorN/A
AuthorMukundlal Vadekar
PublisherPrachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
Publication Year1993
Total Pages134
LanguageGujarati
ClassificationMagazine, India_Swadhyay, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy