________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नल्लोपनिषद्वयम्
अर्यमं वरुणो वरुणोऽयममयमं वरुणः । वरुणो दम दम वरुणो वरुणो दध्म । दम दीर्घायुर्वीर्घायुर्दम दम दीर्घायुः । दीर्घायुर्वहते बहते दीर्घायुर्दी युबहते ।
दीर्घायुरिति दीर्घ आयुः । वहते सुयः सुयो बहते वहते सुयः ।
सुय इति सुयः । . . होतारमिन्द्र इन्द्रो होतारं होतारमिन्द्रः । इन्द्रो होतारं होतारमिन्द्र इन्द्रो होतारम् । इन्द्रो महासुरेन्द्रो महासुरेन्द्र इन्द्र इन्द्रो महासुरेन्द्रः । महासुरेन्द्रः सप्तऋषयः सप्तऋषयो महासुरेन्द्रो महासुरेन्द्रः सप्तऋषयः । सप्तऋषयः सं सं सप्तऋषयः सप्तऋषयः सम् । सप्तऋषय इति सप्तऋषयः । सं तुष्ट तुष्ट सं सं तुष्ट । तुष्ट देवा देवास्तुष्ट तुष्ट देवाः । देवा इति देवाः ।
इलामिलामिलामिलामिलाम् । इलेलाकबोऽकबह इलेलाकबोडकबह इलेलाकबाँडकबई इलेलाकबोऽकबह
इलेलाकब)ऽकबहः । अकबर्होऽस्म्यकबोऽस्म्यकबहाऽस्म्यकबर्होऽस्मयकबोस्मि ॥३॥
इति अल्ला-उपनिषत् समाप्ता । [द्वितीय मसापनि ५४]
अथ अल्लोपनिषत् । हरिः ॐ वरुणनुदिव्यानुदात्तं इल्लल्ले मित्रा ही भस्मल्ला इल्लल्ले मित्रावरुणादिव्यानि पत्ते । इल्लल्ले वरुणो राजापुनर्वदुः हयामिमित्रो इल्लां इल्लल्ले इल्लां वरुणो मित्रो तेजस्कामः ॥ १॥ हूँ होतारमिन्द्रो होता इन्द्रो रा माहासुरिताः । भल्लो जेष्ठं श्रेष्ठं परमं पूर्ण ब्रह्मण अल्लाम् ॥ २ ॥ द्रो अल्लो रसुलमहंमदरकबरस्य अल्लो भल्लां भाबलाबुमेककं निरवातकम् ॥1॥
११.५
For Private and Personal Use Only