SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभाविता भवन्त्यन्तलूना: संविद्वलेन ते । ab - २४ - Yoga vāsistha - ६ (पूर्वार्धम्)-१४-२३- cd, 24(ab). 33. उदि यावन्मन:सत्ता तावदज्ञानसंस्थितिः । चित्ते चित्ततया त्यक्ते ज्ञानस्याभ्युदयो भवेत् ॥ २० ॥ - Yoga vāsistha - 6 (पूर्वार्धम्)-१०१-२०. 34. जाग्रत्येव सुपुप्तस्थ: कुरु कर्माणि राघव । अन्त: सर्वपरित्यागी बहिः कुरु यथागतम् ॥ ६ ॥ - Yoga vāsistha - ६ (पूर्वार्धम्)-१२६-६. 35. चित्तसत्ता परं दुःखं चित्तासत्ता परं सुखम् । अतश्चितं चिदेकात्मा नय क्षयमवेदनात् ॥ ७ ॥ . Yoga vāsistha - ६ (पूर्वार्धम्)-१२६-७. 36. उदधेः परिणामोऽसौ तरंगाणां विचित्रता । आलयं हि तथा चित्रं विज्ञानाख्यं प्रवर्तते ।। ३८७ ।। सद्धर्मलंकावतारसूत्रम् - १० - ३८७ सद्धर्मलंकावतारसूत्रम् - edi. by Dr. P.L. Vaidya Dr. Sitansusekhar Bagchi, Buddhist Sanskrit Texts - No.3 1963. The Mithila Institute. 37. Sec Vijnaptimātratasiddhi. edi. by Dr. Tiwari Mahesh - Introduction - p. 10, First edition-1967. The Chowkhamba Vidyabhavan. 38. यदालम्बनं विज्ञानं नैवोपलभते तदा।। स्थितं विज्ञानमात्रत्ये ग्राह्याभावे तदग्रहात् ।। २८ ।। अचितोऽनुपलम्भोऽसौ ज्ञानं लोकोत्तरं च तत् । आश्रयस्य परावृत्तिद्विधा दौष्ठल्यहानित: ॥ २९ ॥ विशिका - विज्ञप्तिमात्रतासिद्धि. 39. चित्तमात्रं निराभासं विहारो बुद्धभूमिश्च । एतद्धि भापितं बुद्धैः भापन्ते भाष्यन्ति च ॥ १०-१०५ ।। 40. चित्तमात्रमतिक्रम्य निराभासमतिकमेत् । निराभासस्थितो योगी महायानं स पश्यति ॥ १०-२५७ ।। सद्धर्मलंकावतारसूत्रम् 41. Watts. Alan. W.-'The Way to Zen' - ch. I. p.17. The New American Library - 1957. 42. Yoga sutra - chapter - 1-2 पातञ्जलयोगदर्शनम् - cdi - by Nārāyana Misra - First edition - 1971. Bhartiya Vidya Prakashana. Varansi. 43. विरामप्रत्ययाभ्यासपूर्वः: संस्कारशेपोऽन्यः ॥ १८ ॥ - Yoga Sūtra - ch. I - 18. 44. विराम: वृत्तिनामभावः । तत्त्ववैशारदी - वाचस्पति मिश्र - edi. Narayana Misra (पातञ्जलयोगदर्शनम्) also - वृन्याऽपि विरभ्यतामिति प्रत्ययो विरामप्रत्ययः, परं वैराग्यं ज्ञानेऽप्यलंबुद्धिर्ज्ञानमपि शाम्यत्वित्येवं रूपा, तस्या अभ्यासात् पौन: पुन्याज्जायत...इत्याद्यविशेपणार्थः । योगवानिकम् - विज्ञानभिक्षु (पातञ्जलयोगदर्शनम्) - edi. Narayana Misra. "The Concept of अमनीभाव"] [१७ For Private and Personal Use Only
SR No.535817
Book TitleSamipya 2000 Vol 17 Ank 03 04
Original Sutra AuthorN/A
AuthorBhartiben Shelat, R T Savalia
PublisherBholabhai Jeshingbhai Adhyayan Sanshodhan Vidyabhavan
Publication Year2000
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Samipya, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy