SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - Gaudapādakārika - 3.34 22. ग्रहो न तत्र नोत्सर्गश्चिन्ता यत्र न विद्यते । आत्मसंस्थं तदा ज्ञानमजाति समतां गतम् ।। ३८ ॥ - Gaudapādakārikā - 3.38 23. अस्पर्शयोगो वै नाम दुर्दशः सर्वयोगिभिः । ab-3.39 ___-Gaudapādakārika - 3.39-(ab) 24. See Gaudapadakārikā - III - 41 to 44 25. See Gaudapādakārika - II1 - 36, 37 26. यदिदं दृश्यते किंचिज्जगत्स्थाणु चरिष्णु च । सर्व सर्वप्रकाराढ्यं चित्तादेर्यदुपागतम् ।। ५ ॥ - Yoga Vasistha - 3-103-5. मनो मात्र जगत्कृत्स्नं मनः पर्यन्तमण्डलम् । मनो व्योम मनो भूमिमनो वायुर्मनो महान् ॥ १५ ॥ - Yoga vāsistha -3-110-15. also see - Yoga-vāsistha - 4-17-19, 4-35-19, 4-59-34, 5-9-55, 5-50-14. - Yoga vāsistha - cdi. by Vasudeva Laxmana Sastri Pansikar. 3rd edition. 1981, pub. by - Munshiram Manoharlal. 27. मनोविलयमात्रेण दुःखशान्तिरवाप्यते । मनोमननमात्रेण दुःखं परमवाप्यते ॥ ९ ॥ - Yoga vāsistha - 3-112-9. 28. यत्तु चञ्चलताहीनं तन्मनो मृतमुच्यते । तदेव च तप: शास्त्रसिद्धान्तो मोक्ष उच्यते ॥ ८ ॥ - Yoga vāsistha - 3-112-8. 29. चिते त्यक्ते लयं याति द्वैतमैक्यं च सर्वतः । शिप्यते परमं शान्तमच्छमेकमनामयम् ।। ४४ ।। - Yoga vāsistha - ६-(पूर्वार्धम्)-१३-४४. 30. यावत्र कुर्वन्नपि व्यवहरन्त्यप्यसत्येषु संसारवस्तुपु स्थितोऽपि स्वात्मन्येव क्षीणमनस्त्वादभ्यासवशाद्वाह्य वस्तु कुर्वन्नपि न पश्यति नालम्बनेन सेवते नाभिध्याति तनुवासनत्वाच्च केवलं मृढः सुप्त प्रबुद्ध इव कर्तव्यं करोति ॥ ११ ॥ इत्यन्तर्लीनचित्तः कतिचित्संवत्सरानभ्यस्य सर्वथैव कुर्वत्रापि बाह्यपदार्थान्भावनां त्यजति तुर्यात्मा भवति ततो जीवन्मुक्त इत्युच्यते ॥ १३ ॥ नाभिनन्दति संप्राप्तं नाप्राप्तमभिशोचति । केवलं विगताशङ्क संप्राप्तमनुवर्तते ॥ १४ ।। _ - Yoga vāsistha - ३-१२२-११, १३, १४. संसारोत्तरणे युक्तियोगशब्देन कथ्यते। तां विद्धि द्विप्रकारां त्वं चित्तोपशमधर्मिणीम् ॥ ३ ॥ आत्मज्ञानं प्रकारोऽस्या एकः प्रकरितो भुवि । द्वितीयः प्राणसंरोधः शृणु योऽयं मयोच्यते ॥ ४ ॥ - Yoga vāsistha - ६ (पूर्वार्धम्)-१३ -३, ४. अहंबीजश्चित्त द्रुमः सशाखाफलपल्लवः । उन्मूलय समूलं तमाकाशहृदयो भव ॥ १३ ॥ वासना विविधाः शाखा: फलस्पन्दादिनान्विताः ।। २३ || cd 31. 32. १६] सामीप्य : मोटोप२, २०००-भार्थ, २००१ For Private and Personal Use Only
SR No.535817
Book TitleSamipya 2000 Vol 17 Ank 03 04
Original Sutra AuthorN/A
AuthorBhartiben Shelat, R T Savalia
PublisherBholabhai Jeshingbhai Adhyayan Sanshodhan Vidyabhavan
Publication Year2000
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Samipya, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy