________________
Shri Mahavir Jain Aradhana Kendra
१६. मण्डलि होईड पाडलए नमियऊ ए ।
www.kobatirth.org
नमियऊ ए नमियऊ नेमि सु जीवतसामि ॥ १२.५
१८. ढांकी, पूर्वोक्त, पृष्ठ १५२
१९. वही
समरारासु रचनाकार- निवृत्तिगच्छीय अम्बदेवसूरि, रचनाकाल वि. सं. १३७१ / ई. सन् १३१५ C. D. Dalal, Practna- Gurjara - Kavyasangraha, Baroda, 1978 A. D., pp. 27-38 १७. मुनि जिनविजय संपा०, विविधतीर्थकल्प, सिंघी जैन ग्रन्थमाला, मन्थाङ्क १०, शान्तिनिकेतन, १९३४ पृष्ठ ८६
२०. अन्यदा मोढचैत्यान्तः प्रभूणां चैत्यवन्दनम् ।
"हेमचन्द्रसूरिचरितम् " प्रभावकचरित, पृष्ठ १८३
.... देवचन्द्राचार्येषु धन्धुक्कके श्रीमोढवसहिकायां देवनमस्करणाय प्राप्तेषु.............. ।
128]
4
" कुमारपालादिप्रबन्ध", प्रबन्ध चिंतामणि (संपा.), मुनि जिनविजय सिंघी, जैन ग्रन्थमाला, ग्रन्थांक १, शांतिनिकेतन, १९३३, पृ. ८३
२१. सीमन्धर जिनबिम्बं रमणीये मोढचैत्यगृहे ॥२०॥
मुनि पुण्यविजय संपा०), आख्यानकमणिकोशः, प्राकृत ग्रन्थ परिषद, ग्रन्थांक ५, वाराणसी, ११६२ प्रशस्ति, पृष्ठ ३६९-७०
२२. श्रीमोदवसतौ रङ्गमण्डपं विशदाश्मभिः ।
Acharya Shri Kailassagarsuri Gyanmandir
तेजःपालो व्यधान्नव्यं, दिव्यपाञ्चालिकान्वितम् ॥ ३, ५२
वस्तुपालचरित, श्री शान्तिसूरि जैन ग्रन्थमाला, ग्रन्थांक ५, अहमदाबाद, १९४१, पृष्ठ ८७
२३. श्रीपत्तनान्तरा मोढचैत्यान्तम्लेच्छ्भङ्गतः ।
पूर्वमासीत् तमैक्षन्त तदानीं तत्र धार्मिंकाः ||६५९॥ द्वापंचाशत् प्रबन्धाञ्च कृतास्तारागणादयः । श्रीपभट्टिना शैक्षक विसारस्वतोपमाः ॥६६०॥ "बप्पभट्टिसूरिचरितम्” प्रभावकचरित, पृष्ठ १०७
२४. असावादिजिनेन्द्रस्य, मण्डल्यां वसति व्यधात् ।
मोढासतौ मूलनायकं च न्यवीविशत् ॥ ८, ६४ वस्तुपालचरित, पृष्ठ १३४
२५. यह सूचना प्रो. सागरमल जैन से प्राप्त हुई है, जिसके लिये लेखक उनका हृदय से आभारी है।
[ Samipya : April, 291 March, 1992
For Private and Personal Use Only