SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org પતરું ૨ જુ પાઠ १. स्तस्य सु (सू) नु भट्ट गोम' बलिचरुत्रैश्वदेवाग्निहे । त्रपञ्चमहायज्ञादिक्रियासमुत्सर्पणात्य घरायविषयान्तः पाति २. विकिल्लिसग्रामस्याघाटनस्थानानि पूर्व्वतः २ त ( ट ) थ ( ब ) रदो ग्रामः दक्षिणतः 3 जीरूकीग्रामः पश्चिम३. त: ४ देल्लव्वद्र ग्राम : " उत (त्त ) रत: : नेराछ नदी एवमयं स्वचतुराघाटनविशुद्धो ग्रामः सेागः सेोपरिक४. रः सधान्यहिरण्यादेयं (यः) सेrत्पद्यमानविष्टिक [:] समस्त राजकीय (या) नामप्रवेश्यमा चन्द्राकर्ण क्षितिसरित्पर्वतसमकालीन (नः) पुत्रपौ - ५. ज्ञान्वयक्रमापभाग्य (यः) पूर्वप्रत्तदेव ब्रह्मदायवर्ज्जमभ्यन्तरसिद्धया Acharya Shri Kailassagarsuri Gyanmandir शकनृपकालातीत संवच्छ (रस) र शत चतुष्टये भा ६. द्रपदबहुलसप्तम्यां उदकातिसर्गेण प्रतिपादितं यतेास्याचितया ब्रह्मदायस्थित्या कृषतः कर्षयता भुञ्जतो ७. भोजयतः प्रतिदिशतो वा न १. वां सूनवे भट्टगामाय २. व ५. पांच ग्राम. ९. व १३४] व्यासेध: ( धे) प्रवर्तितव्य [ + ] तथा [ss * ]गामिभिरपि नृपतिभिरस्मद्वंश्यैरन्यैर्वा सामान्य (यं) भूमिदान - ८. फलमवेत्य बिन्दू (दु) लालान्यनित्यान्यैश्वर्याणि तृणाग्रलग्नजल बिन्दुचञ्चलण्च ( सं च ) जीवितमाकलय्य स्वदा निर्विशेषो [s] यमस्म ९.दाय [s * ]नुमन्तव्यः पालयितव्यच [1 * ] तथा चोक्तं [1 * ] बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः [1 * यस्य यस्य यदा भूमिस्तस्य त - १०. स्य तदा फलं (लम् ) [ 11 * ] यश्राज्ञानतिमिरावृतमतिराच्छिद्यादाच्छिद्यमानमनुमोदेता (त) वा स पञ्चभिर्महापातकैरुपपातकै ११. संयुक्तः स्यादिति [ 1 * ] उक्तं च भगवता वेदव्यासेन व्यासेन [1 * ] षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमि १२. द: [] * ] आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् [11] यानीह दत्तानि पुरातनानि दानानि धर्म्मार्थ यशस्क १३. राणि [1] निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधुः पुनराददीत []1 * ] स्वदत्तां परदत्तां वा यत्नाद्रक्ष न १४. राधिपः १० [[* ] महीं महीमतां श्रेष्ठ दानाच्छू यानुपालन [11] लिखितमिदं संधिविग्रहाधिकृतेन रेवेण १५. नार ( रा ) यणसुतेन [1] स्वहस्ता [s] यं मम श्रीधरसेन देवस्य - [ 1 * ] પાદટીપ पूर्व्वतस्त ६. वो उत्तरतो. ७ वांथे। प्रतिपादित : १० वां नराधिप ११. ३. वो दक्षिणतो. ४. व पश्चिमतो. म प्रवेश्य आ. ० ८. वो सप्तम्यामुदकां वायो • पालनम्. [ सामीप्य : मोटोर, १८७ थी भार्य, १८८८ For Private and Personal Use Only ०
SR No.535765
Book TitleSamipya 1987 Vol 04 Ank 03 04
Original Sutra AuthorN/A
AuthorPravinchandra C Parikh, Bhartiben Shelat
PublisherBholabhai Jeshingbhai Adhyayan Sanshodhan Vidyabhavan
Publication Year1987
Total Pages100
LanguageGujarati
ClassificationMagazine, India_Samipya, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy