________________
પુસ્તક ૧ સુ અક ૧૨
न बम प्रहाश
આસા सतीसूक्तषोडशिका
વીર સ, ૨૪૮૫ वि.सं. २०१५
११. कुन्ती
विजितानङ्गरमे, वयसि प्रथमे, पाण्डुप्रियपरिचय मयिताऽऽद्दितकर्णहिता, पाण्डवसवित्री, सत्यसावित्री, दिव्याकुलपावनगङ्गा, मुनिजनरङ्गा । भारतदुः समरे, हतविपुलनरे, कृतनिजकुलरक्षणवार्ता, पतिपलमार्ता, सिद्धाचलसिद्धा, जगतिप्रसिद्धा, कुन्ती जननी मतिप्रवरा, वरशुभनिक ॥ ११॥
१२. शीलवती
श्रुततिर्यग्वाणी, साक्षाद्वाणी, स्फुटवाणी जितगीर्वाणी, सन्निधिपाणिः, प्रगता निशिविधुरा, शङ्क शुरा-ऽऽत्मनि शङ्कां शं गमितवती, वररत्नवती । कृत नृपतिपरीक्षण - सचिवनिरीक्षण -हासप्रहासा न च विवशा, सततं स्ववश, शुचिशीलाभरणा, ज्ञानावरणा-ऽऽदिमकर्मक्षयनिविडमतिः सा शीलवती || १२ ||
(क्रमशः )
--પ’. શ્રી કુન્ત્રવિજયજી ગણિવર્ય