SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमहावीरतानाशाकम काती-वपंडित रमोनिंददास विकलकत शेट G022020000990959e9000690200090092e22299000000 दुर्जने सज्जने पेश, निर्दये सदयेऽथवा । क्लेशकारिणि वाडक्लेशे, मान्चस्थ्यं भरतान्माम निन्दकार तिरस्कार करायाघातकारिणे । घातकायापि वा देव नाहं रुध्याणि साम्यभाक् ।।७।। स्तापकाय पुरस्कारदायिने चाटुकारिणे । अर्चकायापि वा नाथ ! न तुष्यामि कदाप्यहम् सत्तामत्ते नराधीशे, रंके भिक्षाकरेऽथवा । जनैर्मान्येऽथवा निन्छ, तुल्यवृत्तिमनोऽस्तु मे ॥७८॥ प्रभुत्वशालिनी ये चा, दरिद्रे बाऽऽपदाकुले । प्रबले निर्वले वेश, मनो मेन्तु समं सदा ॥७९ ।। विद्याशालिन्य विद्ये वा, वागीशे वा वचोऽझमे ।। सुन्दरे कुत्सिते वापि, समस्तान्मानसं मम उपकर्तरि भूयोऽपि, बहुशो वाऽपकर्तरि । मानवे दानवे वा मे, सममस्तु मनः सदा ॥८१॥ स्वातंत्र्ये पारतंत्र्ये वा, भवने वा वनेऽथवा । संयोगे वा वियोगे वा, मा मून्मे विषमं मनः । ।। ८२॥ सन्माने वापमाने वा, तृणे वा मसृणे मणी । जीवने निधने वापि, मनो मे साम्यमनुताम् ॥८३।। शय्यायां क्षेपके रोगे, सीस्थ्ये वा स्फूर्तिशालिनि । स्वपतो जाग्रतो वा मे, मा भूचित्तविपर्ययः ॥८४॥ दीर्घकालमहाकष्टार्जिताया अपि संपदः । भवन् क्षणेन विध्वंसः, क्षोभं माऽजीजनन्मम ॥८५|| प्रभूतैश्वर्यसंप्राप्तो, देव हर्षोऽपि लेशत: । कन्था शेषे च दारिद्रये, मा विषादोऽपि भून्मम ॥८६॥ . वचने दुर्जनोद्गीणे, कर्कशे मर्मघाति नि । नस्ताद् रोषो न तोषो वा, गुणकीर्तनकारिणि (क्रमशः) MEENOBOOSDOG@G3000@@ODESEEDEDE 099999999999999999999999999206000000000 For Private And Personal Use Only
SR No.533873
Book TitleJain Dharm Prakash 1957 Pustak 073 Ank 10
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1957
Total Pages20
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy