________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
M
-
-
a
nd
-७]
પ્રશ્નોત્તરસાર્ધશતક- અનુવાદ
(23)
પ્ર--(૧૭) એવીત સંધય ગુવાળા અને જધન્ય પ્ર—(૧૯) થીણુદ્ધિ નિદ્રાવાળ! જીવને, બળવાળા જીવ ઊગી અને અગતિમાં કયાં વાસુદેવના બળ કરતાં અર્ધ બળે શાસ્ત્રમાં કહ્યું છે, સુધી ઉત્પન્ન થઈ શકે?
તે આ કાળમાં હોય કે નહિ ? ___ ४५.टीमा -यः सेवात- 80-ते ण समय क्षेत्रमा नया, संहननो जघन्यवलो जीवस्तस्य परिणामोऽपि याति निदायाजान त म पक्षां संवावागाने शुभोऽशुभो वा मन्द एव भवति, न तीवः ततः थुछ. म त यार निवाने शुभाशुभकर्मबंधोऽपि तस्य स्वल्पतर एव, अत
न समान्य माणुसेना " ५२ भए, त्रशुगण भने
ચારણું બળ હોય પણ એથી અધિક બળ ન હોય, एवं अस्य ऊर्ध्वगतौ कल्पचतुष्टयाद् ऊर्ध्वम् ,
જે માટે નિશીથચૂણિની પીઠિકામાં કહ્યું છે કેअधोगतौ नरकपृथ्वीद्वयाद् अध उपपातो न भवति
थीणद्धीबलपरूवणा कज्जइ केसव अद्धगाहा, इति प्रवचने प्रतिपाद्यत, एवं की लिका दिसंह
केसवो वासुदेवो जं तस्स बलं तव्यलाओ अद्धननेष्वपि भावना कार्या इति अन्यत्रापि दृश्यम् ।
बलं थीणद्धिणो भवति तं च पढमसंघयणिणो, અર્થ --જે જીવ સેવાસંધનન અને જધન્ય
इयाणि पुण सामन्नवला दुगुणं चउगुणं वा બળવાળા હોય, તેના પરિણામ પણ શુભ યો અશુભ
भवति, सो एवं बलजुत्तो, मा गच्छं रूसितो મંદ જ હોય છે, તત્ર નથી તેથી શુભ કે
विणासेज, तम्हा सो लिंगपारंची कायम्वो सो य અશુભ કર્મને બંધ ૫ણુ થોડે જ થાય, આ જ ४।२४ मा ७५ वतिभा यार वो सपा माणुण तं भन्नइ “मुय लिंग एत्थि तुह चरणं, જાય અને અગતિમાં બે નરક સુધી જાય એટલે
जइ एवं गरुणा भणितो मुक्कं तो सोहणं, त्या पन्न याय-२मा प्रभारी अवयनमा यं . अह न मुयइ तां संघो समुदितो हरति, न એવી રીતે કાલિકા આદિ સંધયણમાં પણ વિચાર કરો. एक्को मा एगस्स पदो संगमिस्सति" दुट्ठो य वा
प्र०-(१८) 04 २२४ समये याच्या भा- वादेस्सति, लिंगावहारणियमणत्थं भन्नइ. "अवि વડે નિકલતો કઈ કઈ ગતિમાં જાય છે?
केवलगाहा" अवि संभावणे किं संभावयति Bo-04 भ२५सभो ? निणे इमं जदिवि तेणे व भवाहणेण केबलमुप्पाडेइ न MA, साथ नि तोतियतिमा लय, तहवि से लिंग न दिज्जइ, तस्स वा अन्नस्स वा
यव निणे तो मनुष्यजतिभा Mय, भरत एस नियमो अणतिसइणो, जो पुण अवहिणाणाति नाणे ते देवतिभा Mय, मने मामा २२२मांया सती सो जाणइ ण पुणए यस्स थीणद्धि निदोदओ निगे । समिति-
भोय. श्री स्थानांगसूचना भवति देइ से लिंगं इतरहा न देइ, लिंगावहारेणं पायमा अध्ययनना त्रील देशामा छ - पण कज्जमाणे अयमुपदेशो, देसवओत्ति सावगो
पंचविहे जीवनिजाणमग्गे, पं०२० पायेहिं होही थलगपाणादिवायादि नियत्तो पंचाणुव्वयऊरुहिं उरेणं सिरेणं सव्वंगेहिप पायेहिं निजा- धारी, ताणि वाण तरसि दसणं गोह, दंसणयमाणे निरयगामी भवति, उरुहिं निज्जायमाणे सावगो भवाहित्ति भणितं भवइ, अह एवंपि अपुतिरियगामी भवइ, उरेणं निजायमाणे मणुय- णेजामाणो नेच्छइ लिंग मोत्तुं, ताहे रातो सत्तुं गामी भवइ, सिरेणं निज्जायमाणे देवगामी मोत्तं पलायन्ति देशान्तरं गच्छन्तीत्यर्थः ।। भवइ, सव्वंगेहि निज्जायमाणे सिद्धिगतिपज्जवसाणे भावार्थ-याति निदाना पानी ४३५ पन्नत्ते इति-मानी अर्थ ५२ गावी गणेश ... राय , वासुदेवनेने महाय तेनाथी मधु
For Private And Personal Use Only