SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 C १५ प्रभु वीर के सिद्धान्त के ही, सब उपासक जैन है। कायर बताते जैन को, वह मिथ्या कहते वैन हैं ॥ १६ ॥ त्याग और पीरत्व से, परिपूर्ण साहित्य येन है। इसमें रमण करते सदा, जैनत्वशाली जैन है ॥ १७ ॥ हो गये इनमें कुंवरजी, जो 'राज' के आदर्श थे । धर्ममय जीवन बना, "जैनत्व" से परिपूर्ण थे ॥ १८ ॥ राजमल भंडारी-आगर(मालवा) ( * स्वर्गस्थ श्रीयुत् कुंवर जीगाई माणदजी । श्रीश@जयस्तोत्रम् । ( उपजातिवृत्तम् ) शत्रुजयो नाम नगाधिराजः सौराष्ट्रदेशे प्रथितप्रशस्तिः । तीर्थाधिराजो भूवि पुण्यभूमिस्तत्रादिनाथं शिरसा नमामि ॥१॥ अनंततीर्थाधिपसाधुदैर्या सेविता शांतितपाभिवृष्य । सा पुण्यभूमिर्वितनोतु सौख्यं जिनादिनाथं शिरसा नमामि ॥ २ ॥ अनेकराज्याधिपमत्रिमुख्यैर्विनिर्मिता सुंदरचैत्यपंक्तिः । स्वर्भूमितुल्या भुवि सुप्रसिद्धा तत्रादिनाथं शिरसा नमामि ॥ ३ ॥ विश्रामधामो मुनिसाधकानां संसारतापैहतसाधकानाम् । यो यानतुल्यो भवजालमार्गे जिनादिनाथं शिरसा नमामि ॥ ४ ॥ या पादपद्मः पुनिता भूमिरनंतयोगीमुनिभिनितान्तम् । आकर्षणं चुम्बकरत्नतुल्यं तत्रादिनाथं शिरसा नमामि ॥५॥ निसर्गरम्योदितनाकतुल्या गिरीन्द्रसौगंधितवृक्षराजिः । विचित्रवर्णैः सुमनोहरा च तत्रादिनाथं प्रणमामि नित्यम् ॥ ६ ॥ शचीन्द्रदेवैः परिवेष्टिताश्च नृत्यन्ति शृङ्गारभृताः सुभक्त्या । कुर्वन्ति वृष्टिं मधुगन्धपुष्पैस्तत्रादिनाथं प्रणमामि नित्यम् ॥ ७॥ ५ स्वजीवितं पावनतामुपैति ये पूजयन्ति प्रभुपादयुग्मम् । श्रीनाभिपुत्रं प्रथमं जिनेन्द्रं युगादिनाथं शिरमा नमामि ॥ ८ ॥ -चालेन्दुः( साहित्यचंद्र)। $5696-964-5667 ( १७७ ) ACCIACANCE 56 - 6 For Private And Personal Use Only
SR No.533769
Book TitleJain Dharm Prakash 1948 Pustak 064 Ank 08
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1948
Total Pages32
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy