________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन धर्म अव
अवाप्य मा भूरिमायैकलभ्यं । भजन्ते भवन्तं विभो शर्मलभ्यम् || किमु स्थूललक्षं लसत्कल्पद्यक्षं । लभन्ते न वा नरा मक्षु सौख्यम् ||७|| लसत्केवलज्ञान नव्यांशुमाली | मरालावलीमंजुलश्लोकशाली ॥ धरावी सीमन्वरत्वं लुनी । जनैनांसि यस्मान्न के कं पुनीषे ॥ ८ ॥ प्रभो प्रातरुत्थाय यो नमीति । भवन्तं न सोगी भवे वंभ्रमीति ॥ त्वदुक्तेषु येषां मनोरंस्मीति । भयेनैव तेभ्यो भयं दन्दमीति ॥ ९ ॥ अविश्रामहरूपेय लावण्यगेहं । भवन्तं निभालय प्रभो हेमदेहम् || कृतार्थानि कुर्वन्ति ये नित्यमेव ! स्वनेत्राणि धन्यास्त एवेह देव || १० || महामैश्वर्यमत्वदीयं । ममोमुद्यतेऽवेक्ष्य चेतो यदीयम् ॥
न केषां भवेयुस्तमां माननीया । धनश्लोकभाजच ते श्लाघनीयाः ॥ ११ ॥ आपत्तापाङ्क्षितारं क्षितारं । भव्यवातं विश्वविश्वेशितारम् || सेवन्ते त्वां के न मर्त्या अमर्त्या । मूर्चे धर्म नाथ मुक्तान्यकृत्याः ॥ १२ ॥ नीरागोऽपि ग्रामरागं गुणासि | सन्मायोऽपि व्यक्तमायां मृणासि || नित्रैगुण्यः सद्गुणौयं च धत्से । कस्याश्रयै तेन नेतर्न दत्से ॥ १३ ॥ सीमातीतां विश्वहर्षप्रणालीं । कोऽन्यस्तेऽलं स्तोतुमास्ते गुणालीम् ॥ लोकालोकाफाश सर्वप्रदेशा-नीष्टे ज्ञातुं को बिना श्रीजिनेशाद् ॥ १४ ॥ भावारिभ्यो भूरिभीत्याऽवसन्ना । देवाः सर्वे यस्य सेवां प्रपन्नाः ॥ दीनं दीनं देव सीमंधराख्य । स त्वं रक्षादक्ष मां रक्ष रक्ष ॥ १५ ॥ प्रत्यूषे त्वां ननमन्नाकिनार्थं । क्षोणिख्यातं केवल श्री सनाथम् || के के धन्या नैव मिथ्यात्वसार्थं । संसेवन्ते सन्ततं तीर्थनाथम् || १६ || इति सुमधुरत्वोऽमन्दमानन्ददायी । सुरनरवतिर्यग् सर्वभापानुयायी ॥ वसति मनसि नेतध्वस्तमाहेप्रमादस्तव कृतसुकृतानां देशनाया निनादः || १७ || अमरनरगणानां संशयान् संहरन्ती । शिवपुरखरमार्गे देहिनां व्याहरन्ती । भवति शरणहेतुः कस्य तो नाथवाणी । भवभवभयभाजस्तेऽघवलीकृपाणी ॥ १८ ॥ असुरसुरतिरथां यत्र वैरोपशान्तिः। स्फुरति हृदि वरिष्ठाऽऽनन्दचित्तमशान्तिः ॥ समवसरणभूमिर्विश्व विश्वासभूमि — जंगति जनशरण्या तेऽस्त्यवानामभूमिः।। १९ ।।
-
For Private And Personal Use Only