________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री जैन धर्म प्रकाश.
पिता योगाभ्यास विषयविरतिः सा च जननी । विवेकः सोदर्यः प्रतिदिनमनीहा च भगिनी ॥ प्रिया क्षांतिः पुत्रो विनय उपकारः प्रियसुहृत् । सहायो वैराग्यं गृहमुपशमो यस्य स सुखी ॥ १ ॥
પુસ્તક ૩૩ મુ. ] ચૈત્ર. સ`વત ૧૯૭૩. વીર 'વત ૨૪૪૩,
श्री जिनसुंदरसूरिकृतम्
|| श्री सीमंधरजिन स्तवनम् ॥
For Private And Personal Use Only
[स
श्रीमन्तमर्हन्तमनन्तचिन्मयं । त्वां भक्तितो नाथ यथार्थ वाङ्मयम् । सीमन्धरश्री जिनमस्तदूषणं । स्तवीम्यहं पूर्ववदेहभूपणम् ॥ १ ॥ रक्तो गुणैः किं नतनाकिराज ते । सेवां श्रितोऽशोकतरुः सुराजते ।। आजानुनानाविधवर्णवन्धुरः । पृष्पत्रजोऽप्यद्भुतसौरभोध्रः ॥ २ ॥ सर्वागभाजां प्रतिकारक - स्तत्र ध्वनिः शान्तरसावतारकः ॥ चंचचलच्चामरराजिरुज्वला । पार्श्वेषु ते चन्द्रमरीचिमंजुला ॥ ३ ॥ तथांशुजालैर्जटिलं तवासनं । सिंहाञ्चितं भाति तमोनिरासनम् ॥ भामंडल भासितभूमिमण्डलं । वमस्ति पृष्ठे जितभानुमण्डलम् ॥ ४ ॥ सद्दुन्दुभिस्ते दिवि विस्मयप्रदो । नदन्न केषां ददते च संमदम् ॥ छत्रत्रयं कुन्दवरेन्दुसुन्दरं । विश्वाधिपत्यं तव सूचयत्यरम् ।। ५ ।। स्फुरज्ज्ञानसन्तानलक्ष्मीनिधानं । भजन्तेऽत्र ये ते पदाब्जं प्रधानम् ॥ अरं तेष्वमेया रमन्ते विरामं । सहर्ष विशेषा रमाया निकामम् ।। ६ ।
1