SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जैन धर्म प्रकाश. पिता योगाभ्यास विषयविरतिः सा च जननी । विवेकः सोदर्यः प्रतिदिनमनीहा च भगिनी ॥ प्रिया क्षांतिः पुत्रो विनय उपकारः प्रियसुहृत् । सहायो वैराग्यं गृहमुपशमो यस्य स सुखी ॥ १ ॥ પુસ્તક ૩૩ મુ. ] ચૈત્ર. સ`વત ૧૯૭૩. વીર 'વત ૨૪૪૩, श्री जिनसुंदरसूरिकृतम् || श्री सीमंधरजिन स्तवनम् ॥ For Private And Personal Use Only [स श्रीमन्तमर्हन्तमनन्तचिन्मयं । त्वां भक्तितो नाथ यथार्थ वाङ्मयम् । सीमन्धरश्री जिनमस्तदूषणं । स्तवीम्यहं पूर्ववदेहभूपणम् ॥ १ ॥ रक्तो गुणैः किं नतनाकिराज ते । सेवां श्रितोऽशोकतरुः सुराजते ।। आजानुनानाविधवर्णवन्धुरः । पृष्पत्रजोऽप्यद्भुतसौरभोध्रः ॥ २ ॥ सर्वागभाजां प्रतिकारक - स्तत्र ध्वनिः शान्तरसावतारकः ॥ चंचचलच्चामरराजिरुज्वला । पार्श्वेषु ते चन्द्रमरीचिमंजुला ॥ ३ ॥ तथांशुजालैर्जटिलं तवासनं । सिंहाञ्चितं भाति तमोनिरासनम् ॥ भामंडल भासितभूमिमण्डलं । वमस्ति पृष्ठे जितभानुमण्डलम् ॥ ४ ॥ सद्दुन्दुभिस्ते दिवि विस्मयप्रदो । नदन्न केषां ददते च संमदम् ॥ छत्रत्रयं कुन्दवरेन्दुसुन्दरं । विश्वाधिपत्यं तव सूचयत्यरम् ।। ५ ।। स्फुरज्ज्ञानसन्तानलक्ष्मीनिधानं । भजन्तेऽत्र ये ते पदाब्जं प्रधानम् ॥ अरं तेष्वमेया रमन्ते विरामं । सहर्ष विशेषा रमाया निकामम् ।। ६ । 1
SR No.533381
Book TitleJain Dharm Prakash 1917 Pustak 033 Ank 01
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1917
Total Pages36
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy