SearchBrowseAboutContactDonate
Page Preview
Page 1
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जैन धर्म प्रकाश. जो जत्राः केयमविद्या ? कोऽयं मोहः ? केयमात्मवश्चनता ? केयमात्मवैरिकता ? येन यूयं गृध्यथ विषयेषु । मुह्यथ कलत्रेषु । बुज्यय धनेष । निहाथ स्वजनेषु । हृष्यथ यौवनेषु । तुष्यथ निजरूपेषु । पुष्यथ प्रियसङ्गन्तेषु । रुष्यथ हितोपदेशेषु । दुष्यथ गुणेषु । नश्यथ सन्मार्गात्सत्स्वप्यस्मादृशेषु सहायेषु । प्रीयथ सांसारिकसुग्वेषु । न पुनर्युयमन्यस्यथ ज्ञान । नानुशीलयथ दर्शनं । नानुतिष्ठथ चारित्रं । नाचरथ तपः । न कुरुथ संयम । न संपादयथ सद्भूतगुणमंजारजाजनमात्मानमिति । एवं च तिष्ठतां नवता. जो नद्र! निरर्थकोऽयं मनुष्यनवः । निप्फलमस्मादृशसन्निधानं । निष्मयोजनो जवतां परिझानानिमानः । अकिश्चित्करमिव जगवदर्शनासादनं । एवं हि स्वार्थभ्रंशः परमवशिष्यते । स च जनतामझत्वमाययति । न पुनश्चिरादपि विषयादिषु संतोषः। तन्न युक्तमेचमासितुं नवादृशां । अतो मुञ्चत विषयप्रतिबन्ध । परिहरत स्वजननेहादिकं । विरहयत धनजननमगत्वव्यसनं । परित्यजत निःशेपं. सांसारिकमानाबानं । गृहीत नागवती जावदीदा । विधत्त संझानादिगुणगणसंचयं । पूरयत तेनात्मानं । जवत स्वार्थसाधका यावत्सन्निहिता जेवतां वयं । नपमिति भवमपश्चा कथा. ५२ २० मुं. . सं. १८७२. 13t. ... म १२ मा. अभण अने पंडित स्त्रीनो संवाद. (ोपाय ७४ ! सबसे रे-मे २००1.) કઈ અણુ ભણેલી, સખીઓ મળી રે ચરચા કરે, એ ટેક (રસ) અભણઅભણ કહે સુણ સજની મારી, આપણ સરજ્યાં નારી; ક્યાં કરે બહેપાર સ્ત્રીઓને, ઘર ઘધે હશિયારી રે. - કેઈડ ૧ ભણવું ગણવું ને વળી ભૂલવું, મગજમારી શીદ કરવી? ભણને ભેદુ ચીઠ્ઠી લખવી, કુળમરજાદ વિરવી રે કઈ ૨ For Private And Personal Use Only
SR No.533356
Book TitleJain Dharm Prakash 1914 Pustak 030 Ank 12
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1914
Total Pages34
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy