SearchBrowseAboutContactDonate
Page Preview
Page 1
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जैन धर्म प्रकाश. जो नजाः केयमविद्या ? कोऽयं मोहः ? केयमात्मवश्वनता ? केयमा त्मवैरिकता ? येन यूयं गृध्यथ विषयेषु । मुथ कलत्रेषु । बुज्यय धनेषु । निह्यथ स्वजनेषु । हृष्यथ यौवनेषु । तुष्यथ निजरूपेषु । पुष्यथ प्रियसङ्गतेषु । रुष्यय हितोपदेशेषु । दुष्यथ गुणेषु | नश्यथ सन्मार्गासस्त्र प्यस्मादृशेषु सहायेषु । पीयथ सांसारिकसुवेषु । न पुनयुयमायस्यथ ज्ञानं । नानुशीमयथ दशेनं । नानुतिष्ठथ चारित्रं । नाचरथ तपः । न कु.स्थ संग । न संपादपथ सद्भूतगुणसंचारजाजनमान्मानमिति । एवं च हितां नयां जो जद्र! निरर्थकोऽयं मनुष्यनवः । निष्फलमस्मादृशसन्निधानं । निष्प्रयोजनो नता पाहा. नानिमानः । अकिश्चित्करमिव जगवदर्शनासादनं । एवं हि काभ्रंशः परमवशिष्यते। स च नवनामझत्वमानदयति । न पुनशिरादपि विषयादिषु संतोषः। तन्न युक्तमेवमासितुं जवाशां । अतो मुश्चत विषयप्रतिबन्ध । परिहरत स्वजनस्नेहादिकं । विरहयत धनजवनममत्वव्यसनं । परित्यजत निःशेपं सांसारिकमन जांबालं । गृहीत लागवती लावदीक्षां । विधत्त. संझानादिगुणगण; संचयं । पूरयत तेनात्मानं । जवत स्वार्थसाधका यावत्सभिहिता नवता इयं । नपमिति भवमपश्चा कथा. - Pain - . ... પુસ્તક ૩૦ મું, માહ સં. ૧૯૦૧. શાકે ૧૮૩૬. અંક ૧૧ મો. - - श्री अजितजिन स्तवन. ( २४ाधा २माम २५५।। मूल्य-ये ४ी. ) અજિત જિનેશ્વર ચરણની સેવા, હેવાએ હું હળિયે; કઈ અણ ચાખે રસ અનુભવ–રસને ટાણે મળિયે. પ્રભુજી કેર કરી મહારાજ કાજ અમારાં સારે. અહે મહારા જિન ! અહા મમ્હારા પ્રભુજી! ' १ मारे ५१. For Private And Personal Use Only
SR No.533355
Book TitleJain Dharm Prakash 1914 Pustak 030 Ank 11
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1914
Total Pages34
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy