SearchBrowseAboutContactDonate
Page Preview
Page 1
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जैन धर्म प्रकाश. नो नत्राः केयमविद्या ? कोऽयं मोहः ? केयमात्मवश्चनता ? केयमान्मवैरिकता ? येन यूयं गृध्यथ विषयेषु । मुह्यथ कसत्रेषु । लुन्यथ धनेषु । मिाथ स्वजनेषु । दृष्यथ यौवनेषु । तुप्यथ निजरूपेषु । पुष्यथ प्रियसङ्गतेषु । रुष्यथ हितोपदेशेषु । दुष्यथ गुणेषु । नश्यथ सन्मार्गात्सत्स्वप्यस्मादृशेषु सहायेषु । श्रीयथ सांसारिकसुखेषु । न पुनर्युयमन्यस्यथ ज्ञानं । नानुशीलयथ दर्शनं । नानुतिष्ठय चारित्रं । नाचरघ तपः । न कुरुथ संयमं । न संपादयय सतगुणसंनारजाजनमात्मानमिति । एवं च तिष्ठतां नवतां नो नद्र! निरर्थकोऽयं मनुष्यत्नवः । निष्फलमस्मादृशसन्निधानं । निष्प्रयोजनो जवतां परिझानानिमानः । अकिश्चित्त रमिव जगवदर्शनासादनं । एवं हि स्वार्थभ्रंशः परमवशिष्यते । स च जयतामझात्वमालक्रयति । न पुनश्रािदपि विषयादिषु संतोपः। तन्न युक्तमेवगासितुं जवाशां । अतो मुनत विषयप्रतिबन्धं । परिहरत स्वजनस्नेहादिकं । विरहगन धनजवनममत्वव्यसनं । परित्यजत निशेष सांसारिकमन्त्रजांवानं । होत जागवती जावदीदां । विधत्त संझानादिगुणगणसंचयं । पूरयत तेनात्मानं । नवत स्वार्थसाधका यावत्सन्निहिता जवतां वयं । .... उपमिति भवनपश्वा कथा. ५२ ३० मुं. ५. सं. 1097. शा. १८38. .. १० मी. मांस भक्षण निषेधकपद. માનમાયાના કરનારા રે, જરી જેને તપાસી તારી કાયા-એ રાગ. અને માંસ ભક્ષણ નરનારી રે, જરી જુઓ વિવેકે વિચારી. હિંસા વિના કદી માંસ મળે નહિ, હિંસા નરકની બારી માંસ ભક્ષણ કરનારને મનુએ, કીધા નરક અધિકારી રે. જરી ૧ हे भत, भारे, पे, से, राधे, गाय, ३२, मार, धारी પ્રાણીના ઘાતક ચીઠે કહ્યા,એ, જઈ મનુસ્મૃતિ સારી છે. જરી- ૨ For Private And Personal Use Only
SR No.533354
Book TitleJain Dharm Prakash 1914 Pustak 030 Ank 10
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1914
Total Pages32
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy